________________
'यथोचितं ' यो यदा वर्द्धयितुमुचितस्तस्य सम्यग्दर्शनादेर्गुणस्य दर्शनप्रतिमाव्रतप्रतिमाभ्यासद्वारेण वृद्धिः-पुष्टीकरणं कार्या ॥ ९२॥
तथा-सत्त्वादिषु मैत्र्यादियोग इतीति ॥ ९३ ॥ (२२६) सत्वेषु-सामान्यतः सर्वजन्तुषु आदिशब्दाहुःखितमुखदोषक्षितेषु मैत्र्यादीनाम्-आशयविशेषाणां योगो-व्यापारः कार्यः, मैत्र्यादिलक्षणं चेदम्-" परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा। परमुखतुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा ॥१४२॥” (पोड) इतिः परिसमाप्तौ ॥ संप्रत्युपसंहरन्नाहविशेषतो गृहस्थस्य, धर्म उक्तो जिनोत्तमैः। एवं सद्भावनासारः, परं चारित्रकारणम् ॥१६॥
'विशेषतः' सामान्यगृहस्थधर्मवैलक्षण्येन 'गृहस्थस्य' गृहमेधिनो धर्मः 'उक्तो' निरूपितो 'जिनोत्तमैः' अर्हद्भिः 'एवम् ' उक्तरोत्या 'सद्भावनासारः' परमपुरुषार्यानुकूलभावनाप्रधानः, भावभावकधर्म इत्यर्थः, कोदशोऽसावित्याह-'परम्' अवन्ध्यमिह भवान्तरे वा 'चारित्रकारणं' सर्वविरतिहेतुः॥१॥ ननु कथं परं चारित्रकारणमसावित्याशङ्कयाह
पदंपदेन मेधावी, यथाऽऽरोहति पर्वतम् । सम्यक् तथैव नियमाडीरश्चारित्रपर्वतम् ॥१७॥
इह पदं पदिकोच्यते, ततः पदेन पदेन यदारोहणं तन्निपातनात् पदंपदेनेत्युच्यते, ततः पदंपदेन 'मेधावी' बुद्धिमान् 'यथे'ति दृष्टान्तार्थः ‘आरोहति' आक्रामति 'पर्वतम्' उज्जयन्तादिकं 'सम्यक् ' हस्तपादादिशरीरावयवभकाभावेन 'तथैव ' तेनैव प्रकारेण 'नियमाद्' अवश्यतया 'धीरो' निष्कलङ्कानुपालितश्रमणोपासकसमाचारः 'चारित्र