SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ नन्दानन्दनसंयुतः । वन्दितुं श्रीमहावीरं ययौ हर्षप्रकर्षतः॥७८॥ वन्दित्वा श्रीमहावीरमौषीत् साभयो नृपः । संसारसागरद्रोणीमिमां वाणीमधीशितुः ॥७९॥ दीपार्चिस्तुल्यमायुः सपदि सविपदः संपदः । संप्रपन्ना वाताम्राभ्रालिकल्पः सुजनपरिजना श्लेष एषोऽखिलोऽपि । राणमानो भ्रूसमानः सकलमपि बलं विद्युल्लेखलोलम् किन्तु स्थास्नुर्निकामं भवति भवभृतां सैष चारित्रधर्मः ॥८०॥ यत्राधेयमिदं मदप्रमथनं शुद्धं दृढं दर्शनं । |पश्चोरुव्रतपालनं प्रशमनं भावारिनिर्नाशनम् । कुतृष्णादिपरीषहौघसहनं प्रोद्यत्तपः साधनं प्रायश्चित्तविशोधनं विनयनं नाना प्रमादासनम् ॥ ८१॥ निष्कलङ्कमिदं यस्तु चारित्रं पालयत्यलम् । विनिर्माय खकान्तं सोऽ-18 |चिरात् सिद्धिमश्नुते ॥ ८२॥ चन्द्रिकामिव तां पीत्वा चकोर इव मन्त्रिराट् । विषवद् विषयान् हातुं विशेषाकादुत्सुकोऽभवत् ।। ८३ ॥ देशनान्ते जिनं नत्वा नन्दानन्दात्मजान्वितः । वल्गु वल्गुहयश्रेणिः श्रेणिको गृह-1 मागमत् ॥८४॥ अथागत्य महामात्य उपोचीपं जगावदःगार्हस्थ्यविमुखं तातानुमन्यख व्रतोऽसि माम् ॥८॥ ततस्तं श्रेणिकोऽभाणीद वत्स स्वच्छगुणाकर । गृहाणेदं निजं राज्यं किमेवं भाषसे पुनः ।।८६ ॥ अथामात्योऽभ्यधात् तातं खान्तसंतोषहेतवे । नरकान्तायराज्यायै तस्मै मेऽस्तु नमो नमः ॥ ८७॥ किंच ताताऽस्ति राजा चेद् भवामि न मुनिस्तदा । यद् भगवान् जगावन्त्यं राजर्षि श्रीउदायनम् ॥ ८८ ॥ यदा जयामि कारीन्द्र | दारुणाऽऽतङ्ककारिणः । सान्वयोऽहं तदैव स्यामभयः संज्ञया प्रभो ।। ८९॥ प्रभौ वीरे सतीदानीं त्वयि तातेऽपि चेदहम् । कर्म क्षित्वा न मोक्ष्यामि प्रस्तावोऽयं कुतः पुनः ॥९०॥ अतस्तातानुजानीहि येन गृह्णामि संयमम् ।
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy