SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन-स्थित्वा खड्गाग्रवत् तत्र पौरुषं सार्थयामि च॥९॥इत्यत्याग्रहतो राज्ञाऽनुज्ञातो वीरसन्निधौ।संत्यज्य कफवद् राज्यं कुलकवृत्तिः प्रव्रज्यामाददेऽभयः॥९२॥ नन्दाऽप्यात्त प्रियानुज्ञां दत्त्वा हल्लविहल्लयोः । सक्षौमे कुण्डले दीक्षां विरक्ताऽथा॥४७॥ ग्रहीन्जिनात् ॥९३॥ चारित्रं निरतीचारं कृत्वा मृत्वा च मन्त्रिराट् । सुरः सर्वार्थसिद्धेऽभूत् ततश्युत्वा च सेत्स्यति ॥ ९४ ॥ वीरान्तके कुमारेऽथाभये प्रव्रजिते तदा। इति ध्यौ महीपालः श्रेणिकः सौवचेतसि ॥ ९५॥ समभूद् गुणभूः सूनुरभयः सर्वसूनुषु । स चादाय व्रतं खार्थं साधयामास शुद्धधीः ॥ ९६॥ शेषपुत्रेषु धीपात्रे है कुत्र पुत्रे महौजसि । निधास्यामि निजं राज्यं नृपामेषहि क्रमः ॥ ९७॥ अगुणज्ञोऽपि राज्याहः स्यात् पुत्रः3 पृथिवीभृताम् । गुणज्ञश्चेत् तदा राज्ञोऽगण्यपुण्यमहोदयः॥९८॥अभयेन विनेदानी खान्तविश्रान्तिभूर्मम । गुणज्ञः कोऽणिको ह्येष राज्ययोग्यो न चापरः॥९९॥इति निश्चित्य भूपालो ददौ हल्लविहल्लयोः । तावष्टादशचक्राख्यहा-IN कारसेचनकद्विपी॥९००॥ तदा च कृणिकोऽप्यूनबुद्धिरेवममन्त्रयत् । कालाद्यैरात्मनस्तुल्यैर्धातृभिर्दशभिः सह ॥१॥ |वृद्धोऽप्ययं पिताऽऽत्मीयो राज्यतृष्णां न मुश्चति । स्कन्धदघ्ने स्थिते पुत्रे नृपोह्यर्हति संयमम् ॥ २॥ धन्यः स एव पुण्यात्माऽभयः सात्विकशेखरः । यस्तारुण्येऽपि तृणवत् राज्यस्य श्रियमत्यजत् ॥३॥ न पुनजनको राज्यभोगलुब्धो दिवानिशम् । अपि सर्वाङ्गसंसर्गा नेक्षते यो निजां जराम् ॥४॥ तस्माद् वध्वाय तातं खमा-131॥४७॥ दादो राज्यमुल्बणम् । अत्र दोषो न कोऽप्यस्ति विवेको न यतः पितुः ॥५॥राज्यं भागेषु निम्माय पालयामो-16 वयं समे । तातस्त्वन्तहं बद्धोऽब्दशतान्यपि तिष्ठतु ॥६॥ इत्यालोच्य रहस्तेऽथ दुष्टा निःशङ्कमोकसि ।।
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy