________________
चैत्यवन्दन
मुपाविशम् । सा चोत्तीर्णघृतपूरमध्यादेकं करेऽग्रहीत् ॥६५॥ दग्धा दग्धेति जल्पंती पीठे प्रक्षिपति स्म कुलकवृत्तिः
तम् । मयोचे रे तवाद्यापि चेतस्यस्ति स एव हि ॥ ६६ ॥ इत्युक्ते मयका कोपज्वलनप्लुष्टमानसा । सा जग्राह ॥४६॥
घृतपूर्णपाकपात्रं ज्वलद्धृतम् ॥ ६७ ॥ मम प्राणप्रियो जन्ने त्वया रे क्रूरकर्मणा । तद्वत् त्वां मारयिष्यामीत्यूचे सा मां प्रति क्रुधा ॥ ६८॥ घृतपात्रमथोत्क्षिप्य घृतपूर्ण ममोपरि । सा निचिक्षेप तत्सर्पिर्ददाह मम विग्रहम् |॥६९॥ ततः पितृगृहे गत्वाऽहं चित्कित्सामकारयम् । क्रमेण सजदेहोऽथ वैराग्याद् व्रतमाददे ॥७०॥ इत्थं
पूर्वमनुभूतं भयातिभयमीदृशम् । स्मृत्वा नैषेधिकीस्थाने जगदे तदिदं मया ॥७१॥ इति योनकमुनिकथानकम् ॥ 2 इत्थं कथा श्रुतिसमाहितसौवचित्तः संपूर्य पौषधमघौघरुगोषधः स्वम् । मन्त्री प्रगे बहिरगाद वसतेर्निजं च हारं
ददर्श गुरुसुस्थितसूरिकण्ठे ॥७२ ॥ तं दृष्ट्वा विममर्श सौवहृदये मन्त्री धियां शेवधिः सूरेः कण्ठमुदीक्ष्य हारकलितं प्रातजना नागराः। कारो जिनधर्महीलनमति ध्यात्वा भयात् साधुभिः शंकेऽभाणि भयादिगीः खच-| रितं प्रोचे च तद्प्तये ॥ ७३ ॥ लात्वा गुप्ततयाऽथ हारमचिरान्मन्त्री ददी भूभुजे, तल्लाभान्मुदितो महीभृद|धिकं प्रीतो भवन्मन्त्रिणे । बुद्धयैवाथ पितुर्विधीन् विरचयन्नत्यैदमात्यो मुदा कालं वैबुधवृन्दयुग दिविषदा नमन्त्रीव मल्यालयः ॥ ७४ ॥ तदा च मन्त्रिकोटीरो भवचाराद भयातुरः। प्रत्यहं चिन्तयामास संवेगावेगभागदः|| |॥४६॥
॥ ७५ ॥ कदाचित् तद्दिनं भावि यस्मिन् सद्गुरुसन्निधौ । गृहीत्वा संयम दिष्ट्या विहरिष्येऽत्र जन्मनि ॥७॥ |एवं भावयतो नन्दानन्दस्यान्तिमो जिनः। उद्याने समवासार्षीजगजनसुरद्रुमः ॥७७॥तच्छ्रुत्वा भूपतिर्भूत्या