________________
चैत्यवन्दन॥४५॥
मगधसेनाया विमानोपममागमम् ॥ ३३ ॥ तया सस्नेहया प्रोचे ममाग्रे कान्तया गिरा। श्रीश्रेणिकनृपस्याग्रे-कुलकवृत्तिः द्याऽस्ति मे नृत्यवारकः ॥ ३४ ॥ त्वमागच्छ मया साकं कान्तं नृत्यं विलोकय । मयोचे तत्र गच्छ त्वं स्थास्याम्यत्रास्मि निद्रितः॥ ३५॥ इत्युक्ता सा नृपस्याग्रे गत्वा नृत्यं प्रचक्रमे । मृगपुच्छपलं लातुं ययौ गुप्तोऽस्मि मेदुरम् ॥ ३६॥ प्रेक्षणीयकसक्तेषु शक्तेषु नृषु भूपतेः । मृगपुच्छपलं तच ललावस्मि जुगोप च ॥ ३७॥ यावलग्नोऽस्मि निस्स मलक्ष्यारक्षकैस्ततः । बध्वा च बन्धनैर्बाढं नृपस्याग्रे न्यवेदि च ॥ ३८ ॥ राज्ञाऽपि रङ्गभङ्गो |भून्मेति कृत्वा खचेतसि । न किंचिद्यावदादेशि तावत्तत्र दधे स्मि तैः॥३९॥ ततः सुनृत्यनैपुण्यात् तुष्टो राजा
वरत्रयम् । ददौ तस्यै तया स्नेहान्मन्निमित्तमयाच्यदः॥४०॥ मृगपुच्छपलग्राही मम जीवितदायकः । कुत्र|तिष्ठति मे कान्तो मचूडामणिमण्डनः॥४१॥ इति तद्बदनाम्भोदनिर्यातवचनामृतम् । मनोहत्य निपीयोचे वर्ते
कान्तेऽहमत्र सः॥४२॥ तत इत्थं महीशको विज्ञप्तो विज्ञया तया । वरत्रितयमध्यान्मे प्रभो देहि वरद्वयम् x॥४३॥ राज्ञा सोचेऽथ यत् किंचिच्चित्ते ते तच्च मार्गय । अवादीत सा महीपालं भक्तिबन्धुरया गिरा ॥ ४४ ॥x
वरेणैकेन गोस्वामिन् जीवितव्यं प्रदीयताम् । अम्मै पुरुषाय मृगपुन्छमांसापहारिणे ॥४५॥ द्वितीयेन वरेणतं मह्यं देहि प्रभो प्रियम् । नृपाल्लब्धप्रसादात् सा स्वीकः सह मया ययौ॥४६॥ बहुकालं तया भोगान् भुक्त्वाऽहं| ॥४५॥ प्रबभाण ताम् । प्रियेऽनुमन्यसे चेत् त्वं गच्छामि खपुरं तदा ॥४७॥ तयोचे स्वपुरं यासि चेल्लात्वामा तदा ब्रज । एवमस्त्विति संमेने मयापि प्रणयात् तदा ॥४८॥ मोचयित्वा तयात्मानं तृतीयेन वरेण तु। नृपात् समग्र
SALAAAAAAAAA