SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ वारेण पूचके जनताग्रतः । द्रुतं धावत केनापि हियते स्वामिनी हि नः ॥१८॥ इति श्रुत्वा मयाकृष्यः कर्णान्तं |च धनुः शरम् । विमुच्य खेचरोऽमारि दुरात्मा सोम्बरस्थितः ॥ १९ ॥ तत्पाणेमगधसेना पपात सरसीजले ।। बाहुभ्यां जलमुत्तीर्य सा मत्पावे समागमत् ॥ २० ॥ ऊचे कोमलवाण्याऽहं स्नेहपूरितया तया । खामिन् कृत्वा प्रसादं मे एह्यत्र कदलीगृहम् ॥२१ ।। मजितो जेमितो दत्तवस्त्रस्तत्र गतस्तया । शयनीये सुखं तिष्ठेत्यूचे स्नेहकिरा गिरा ॥ २२ ॥ त्वमागतः कुतस्त्रातः किं वा तेऽत्र प्रयोजनम् । इति पृष्टे खवृत्तान्तं जगादाहं तदग्रतः॥ २३ ॥ ततो मगधसेनोचे मामृजुर्नाथ वेत्सि न । खनार्यास्त्वमनाव्या भावं दुश्चरिता हि सा ॥ २४ ॥४ सुशीला यदि सा स्यात् त्वं तस्याः स्याद् यदि च प्रियः। तदा निःसार्यसे गेहात् कथं त्वं छद्मना तया ॥ २५॥ बभाषे तामहमिदं मा भाणीरग्रतो मम । तस्याः शीलगुणोऽनन्यनारी तुल्योऽस्ति मे स्फुटः ॥२६॥ प्रति-13 तामनुरक्तं मां ज्ञात्वा मगधसेनया। भावज्ञया दधे मौनं मत्वा मेऽनुपदेश्यताम् ॥ २७॥ यत उक्तम् । | रत्तो दुट्ठो मूढो पुष्विं उग्गहिओ य चत्तारि । उवएसस्स अणरिहा अरहो पुण होइ मज्झत्थो ॥ २८ ॥ ततश्चूडा|मणि बध्वा मस्तके मे जगाद सा । प्रविशामः पुरी शीघ्रमुत्सूरं वर्ततेऽधुना ॥ २९॥ ततः सा मयका साई | रथारूढाविशत् पुरीम् । लोककोलाहलारावतूर्यनिर्घोषशोभिताम् ॥३०॥ तेन नादेन संक्षुब्धो दुष्प्रेक्षः प्रलयाधिवत् । करमुल्लालयन लोकं कां दिशीकं गजो व्यधात् ॥ ३१॥ हस्तिशिक्षावता हस्ती वशीचके मया | क्षणात् । साधुवादः पुरीलोकाल्लेभे चानुपमस्ततः ॥ ३२ ॥ जनेन रञ्जितेनाहं स्तूयमानोऽथ राजवत् । पस्त्यं
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy