SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन॥ ४४ ॥ ॥ २ ॥ श्वश्रूं ददर्श कान्तां च सौवीं प्रदीपरोचिषा । खादयन्त्यौ मुदा मांसं पिबन्त्यौ मद्यमादरात् ॥ ३ ॥ अत्रान्तरे मम श्वश्रा प्रोचे मांसमिदं यथा । अतिमिष्टमतिखादु काप्यभून्न तथाऽन्यदा ॥ ४ ॥ अथ मत्प्रिययावाचि जामातुस्ते तदीदृशम् । तया च्छिन्नोरुपर्य्यन्तो वृत्तान्तो जगदे च मे ॥ ५ ॥ भीतोऽतः खगृहे गत्वा संवेगावेगरङ्गितः । ललौ गुर्वन्तिके दीक्षामस्मार्षं चास्मि तद्भयम् ॥ ६ ॥ इति तृतीयं धनदसाधुकथानकम् ॥ चतुर्थेऽथ निशायामे पर्युपास्य निजं गुरुम् । विवेश पौषधागारं संक्षुब्धो मुनियोनकः ॥ ७ ॥ भयातिभयमित्यूचे तदानीं मुनिरुच्चकैः । पूर्ववदभयेनोक्तः खचरित्रं जगाद सः ॥ ८ ॥ अवन्त्यां धनदत्तोऽभूत् सुभद्रा तस्य वल्लभा । तत्सुतो योनकाख्योऽहं मत्कान्ता श्रीमतीति च ॥ ९ ॥ मदीयं पादशौचाम्बु सादरं सा | पपौ सदा । अनुरक्तमनास्तस्या ललंघेऽहं वचोऽपि न ॥ १० ॥ एवं काले गतेऽनल्पेऽन्यदाऽहं जगदे तया । मृगपुच्छ जीवमांसश्रद्धाऽभून्मे प्रियाधिकम् ॥ ११ ॥ यदि सा त्वत्प्रसादान्मे पूर्णा नारं भविष्यति । तदा मे मरणं भावि यथारुचि विधेद्यतः ॥ १२ ॥ मया सा जगदे ते स्युर्मृगपुच्छाः क मण्डले । ब्रूहि त्वं पूरये वांछां येन शीघ्रं तव प्रिये ॥ १३ ॥ सोचे राजगृहे सन्ति श्रीश्रेणिकन्नृपकिसि । मृगपुच्छा इमे जीवा वाजिशालासु भूरयः ॥ १४ ॥ जीवत्या चेन्मया कार्यं तदा तत्र व्रज द्रुतम् । ततो राजगृहोद्याने तद्वाक्यादहमागमम् ॥ १५ ॥ अद्राक्षं तत्र विश्रान्तो विलासान् पेशलान् बहुन् । कामुकान्वितवेश्यानां त्रिदशाप्सरसामिव ॥ १६ ॥ तन्मध्यादथ वेश्यैका रूपसौन्दर्यशालिनी । नाम्ना मगधसेना द्वारा जहे विद्याभृता तदा ॥ १७ ॥ ततोऽस्याः परि कुलकवृत्तिः ॥ ४४ ॥
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy