SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ॥२६॥ न किंचिदिति तत्प्रोक्ते सोचे कोडं प्रदर्शय साच नादर्शयत्। स्वातंततोऽभूत् कलहस्तयोः॥२७॥ अथाकर्ण्य कलिं श्वश्रूः पुत्रीपक्षं प्रकुर्वती । मुशलेन हता वध्वा मूर्ध्नि पश्चत्वमासदत् ॥२८॥ पुत्र्याऽपि कोपतो भातृजाया | खड्नेन मर्मणि । तथाऽघानि यथा सापि दीर्घनिद्रां समासजत् ॥२९॥ उत्तिष्ठन्त्यास्ततस्तस्या नकुलो भूतलेऽपतत् । तं वीक्ष्याथ शिवो दध्यौ चेतसीति विषादतः ॥ ३० ।। स एव नकुलोऽयं यो मयाऽक्षेपि हृदे पुरा । अहहानर्थदं वित्तं दृष्टमात्रसपि क्षणम् ॥ ३१॥ धन्यास्ते कृतपुण्यास्ते वर्णनीयास्त एवहि । अनर्थमूलमर्थं यमुक्त्वाऽग्राहि व्रतं पुरा॥३२॥ ततोऽम्बादारसंस्कारं कृत्वा भ्रात्रा समं शिवः। संसारसरणे भीरुः प्रावाजी गुरुसनिधौ ॥३३॥ सोऽहं मनिन् शिवः साधुः पूर्वकालभवं भयम् । स्मृत्वा नैषेधिकीस्थाने तदेवाकथयं भ्रमात् ॥ ३४ ॥ इति शिवकथानकम् ॥ | द्वितीये च निशायामे सूरि संसेव्य सुव्रतः । मुनिर्महाभयमिति प्रोचे वसतिमाविशन् ॥ ३५॥ अभयेन मुनिपृष्टः पूर्ववन्यगच्च तम् । अङ्गदेशे श्रियां कोशे ग्रामोऽभूल्लोकसंकुलः ॥ ३६॥ तत्रावात्समहं श्रीमान् बली कौटुंबिकाग्रणीः । अन्यदा चौरपल्लीतो धाटी तत्र समागमत् ॥३७॥ धाटीभयेन ग्रामीणा नेशुरस्थां खवेश्मनि । प्रच्छन्नोऽस्मि तदा चौरास्तेऽपि मद्गृहमाययुः ॥३८॥ अवादीन्मत्प्रिया चौरान गृहस्थं मामजानती। न मां गृह्णीत किं यूयमिति ते तां च निन्यिरे ॥ ३९॥ पल्लीपतेर्ददुस्ते तां स चक्रे सौववल्लभाम् । धाट्या उपद्रवे शान्ते ग्रामः स्वस्थानमागमत् ॥ ४०॥ मित्राद्यैस्तत्र वास्तव्य र्यामोचनहेतवे। प्रेरितोऽस्मि ययौ पयां ताम
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy