________________
चैत्यवन्दन- निःसत्त्वो वल्लभात्मीयजीवितः । करोषि नैव मद्वाक्यं धिर धिक ते पुरुषाकृतिम् ॥ ८१ ॥ पुनः प्रावादि छागेन
जात्या छागोऽहमाहितः। चेष्टयैष नृपच्छागः स्त्रीकार्याम्रियतेऽत्र यः॥८२॥ तत्पाश्र्वे संचरंश्चक्री श्रुत्वा सर्व ॥४०॥
तयोर्वचः । छागकण्ठे निचिक्षेप वकण्ठात् वर्णमालिकाम् ॥ ८३॥ व्यावृत्य व्याहरचक्री राज्ञी रे निजजीवितात् । यदि श्रान्ता तदाऽस्यस्यां चितायां प्रविश द्रुतम् ॥ ८४ ॥ भुञ्जतः प्राज्यसाम्राज्यं ममोद्दामबलोकसः । | कियत्यो वरवर्णिणन्यो भविष्यन्ति भवादृशः ॥८५॥ इत्युक्त्वा चक्रिणा सापि भग्नमाना न्यवत्तेत । मृत्योश्चक्री सदेवीकोऽगात् यथाऽथ तथागमत् ॥८६॥ इत्थं श्रुत्वा कथां मेंठादारोहश्चक्रिवत् प्रियाम् । वेश्यां चामानयत् साऽपि चक्रिस्त्रीवान्वगात् प्रियम् ॥ ८७॥ ऊर्ध्वस्थचेल्लणादेव्याऽप्येवं श्रुत्वा कथायुगम् । संबुद्धा सौवहारण
तृप्ता नृपमतोषयत् ।। ८८॥ कालेन चेल्लणाहत्तो हारो हर्ष इवात्रुटत् । बहुवक्रं च तं प्रोतुं यः कश्चन शशाक न W॥ ८९ ॥ सन्धातुं यः समर्थस्तं सोऽपि तं सन्धाति न । नृपाग्रे पूर्वभणिताद् भीतस्त्रिदशवाक्यतः ॥ ९० ।।
अन्यस्मिन् वासरे राज्ञा पटहो दापितः पुरे । यः सन्धास्यत्यमुं हारं नृपाल्लक्षं स लप्स्यते ॥ ९१ ॥ वषष्टिानवकातिजेजे तिष्ठति द्वितीयं मम । तन्मुक्त्वा जीवितव्याशां लक्षं गृहामि भूपतेः ॥९२ ।। इति ध्यात्वा द्रुत गत्वा
स्थांवरो राजवत्मेनि । अपृच्छत पटहं लोभी किन्न कान्नरोऽथवा ॥ १३॥ नृपमत्यस्ततो नीतो मणिकारा नृपा|न्तिके। ऊचे प्रभो देहि लक्षं हारः संधास्यते मया ॥९॥ अवादीत स्थविरं राजा लक्षार्दू वं गृहाण भा। हार लापोते च लक्षाद्धे तुभ्यं दास्येऽसि निश्चितम् ॥९५॥ नृपाल्लात्वा स लक्षार्द्ध हारसन्धानमादधौ । बुद्धिप्रयोगतः
॥४०॥