SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ निष्ठुरम् ॥ ३३ ॥ इति पृष्टोऽवदन्मेंठ: सकाकषर्णयादरात् । अजन्युदीच्यदेशेषु द्विजो जाड्यनिकेतनम् ॥ ३४ ॥ तेन देशान्तरेऽन्येधुर्गच्छतैक्षि प्रपुष्पितः। पलाशोहर्षितेनाथ तहीजं जगृहे गृहे ॥ ३५॥ उप्तं सिक्तं च तहीजं पलाशोऽभूद गुरुः क्रमात् । सोऽवर्धिष्ट न चापुष्पत् सिच्यमानोऽपि सर्वदा॥३६॥ अन्यदा तेन रोषणादाहि मूलेऽस्य पावकः । तेन रूक्षोऽभवत् सद्यः पलाशद्रुः पुपुष्प सः॥३७॥ एवमाख्यानकं श्रुत्वा मंठाद् हस्ति|पको हृदि । ध्यावेषापि दण्डस्य योग्या नूनं विपत्रवत् ॥ ३८॥ अथारोहं पुनर्मेठोऽभ्यधात् तद्धितया धिया । नरः स एव यः स्वस्य हितकारीह सर्वथा ॥ ३९ ॥ पशुरप्यात्महितं यो विधत्तेऽन्यहितं च सः। यथाऽकार्षीत् पुरा छागो ब्रह्मदत्तस्य चक्रिणः॥४०॥ अथारोहस्तमप्राक्षीत् कथं छागः खपथ्यकृत् ।। बभूव ब्रह्मदत्तस्य हितकारीति कौतुकात् ॥ ४१ ॥ अथ हस्तिपकं मेंठः सौवसौहार्दतोऽभ्यधात् । न कदाप्यापदापील्यं काम्पील्यं स्मास्ति पत्तनम् ॥ ४२ ॥ ब्रह्मदत्तोऽभवत् तत्र द्वादशश्चक्रपाणिकः । अन्यायिनो भुवोsधस्तादू वास्तव्यानपि योऽन्वशात् ॥ ४३ ॥ अन्यदा तत्र जात्याश्वा वैपरीत्येन शिक्षिताः विक्रयार्थ समाजग्मु|श्चक्र्यगात् तानिरीक्षितुम् ॥४४॥ अथैकं कौतुकाचयारुरोहाश्वमतल्लिकाम् । तेनातिवाहितः सोऽथ महाटव्यां निचिक्षिपे ॥४५॥ चक्रपाणिरथ श्रान्तो यावदश्वं मुमोच तम । स्वहस्तात तावदश्वोऽपि पादैस्तैरेव तस्थिवान् | || ४६ ॥ अवरुह्य ततश्चक्री तृषाक्रान्तः परिभ्रमन् । हारिवारिभृतं तत्रापश्यदेकं महासरः ॥४७॥ धौताङ्गः |पीतनीरोऽथ सुस्थितस्तत्र चक्रभृत् । उपाधिक्ष घरच्छायामनुश्रान्त्यपनुत्तये ॥४८॥ अथ चक्रधरोऽद्राक्षीन्नागी
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy