SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन ॥ ३७ ॥ प्रसन्नः सन् पुनः पप्रच्छ तीर्थपम् ॥ ८६ ॥ युष्मदादिक्षुतेऽनेन म्रियखेत्याद्यवाचि किम् । महः खर्भूर्भुवः खामी ततः खामीत्यभाषत ॥ ८७ ॥ भवो मे स्वार्थशून्योऽयं मृतौ शिवमनश्वरम् । इत्यसौ मां समुद्दिश्य म्रियखेति तदाभ्यधात् ॥ ८८ ॥ जीवतः प्राज्यराज्यं ते मृतो घर्मा गमिष्यसि । इति राजेन्द्र जीवेति त्वां प्रति प्रवभाण सः ॥ ८९ ॥ वितनोति गुणान् जीवन मृतः सर्वार्थमेष्यति । इत्यमात्यमनूचे स जीव वा त्वं म्रियख वा ॥ ९० ॥ | जीवन् जीवव्रजं हन्ता गन्ता माद्यवतीं मृतः । कालसौकरिकं सोऽतोऽभ्यधान्मा जीव मा मृथाः ॥९१॥ तदाकर्ण्य विषण्णोऽथ नृपो वीरं व्यजिज्ञपत् । नाथ नाथे त्वयि स्यान्मे प्रपातो नरके कथम् ॥ ९२ ॥ जगत्खाम्याचचक्षेऽथाधो बद्धायुर्भवानतः । तत्र गन्ता ध्रुवं वहाँ मन्त्राहात इवोरगः ॥ ९३ ॥ शुभं वाऽप्यशुभं वा प्रागबद्धं यत्कर्म कर्मठम् । अवश्यं तत्तथा वेद्यं नान्यथा भवितव्यता ॥ ९४ ॥ भविताऽऽद्यो जिनो भाव्यर्हचतुर्विंशतौ भवान् । | पद्मनाभाभिधोऽस्मद्वन्मा विषीदेति भूपते ॥९५॥ पुनर्वीरं नृपोऽपृच्छत् प्रकारः कोऽपि सोऽस्ति मे । रक्ष्योऽस्मि दुर्गतेर्येन मुग्धपान्थ इवोत्पधात् ॥ ९६ ॥ खाम्यथावोचदुर्बीश कपिला ब्राह्मणी यदि । दाप्यते भवता दानं मुनिभ्यो भावपूर्वकम् ॥९७॥ चेन्निर्वत्तयसे सूनां कालस्करिकात् तथा । तदा ते नरकापातो न स्यान्न पुनरन्यथा ॥ ९८ ॥ नरेन्द्रोऽथ जिनेन्द्रेण प्रणीतां देशनामिमाम् । हृद्यादधन्मुदा हृद्यामचालीत् खालयं प्रति ॥ ९९ ॥ अत्रान्तरे परीक्षार्थी दर्दुरांको महीपतेः । सरस्यदर्शयत् साधुं कुर्वाणं धीवरक्रियाम् ॥ ६०० ॥ तं दृष्ट्वाऽथ महीनाथो भीतः शासन हीलनात् । एकाक्येव मुनिं साम्ना तदकृत्यान्यवर्त्तयत् ॥ १ ॥ अग्रे गच्छन्नृपः साध्वीं गर्भिणीमापणा कुलकवृत्तिः ॥ ३७ ॥
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy