SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन ॥ ३५ ॥ नीको नृपोऽजनि ॥ २२ ॥ तस्यां बभूव भूदेवः सेड्डुको बालिशावधिः । निःपुण्यग्रामणीः शश्वत् परदौर्विध्यशेवधिः ॥ २३ ॥ ब्राह्मण्याऽभाणि गर्भिण्या सोऽन्यदा सृतिकर्मणे । समानय प्रिय क्षिप्रं मह्यं गुडघृतादिकम् ॥ ॥ २४ ॥ अथ तां स जगादैवं कलासु मम कौशलम् । नास्त्येव तद्विना जातु न गृह्यन्ते धनेश्वराः || २५ || उवाच सा च तं विप्रं नरेन्द्रं संश्रय द्रुतम् । विना कल्पद्रुमं कोऽन्यं याचते प्रार्थनापटुः ॥ २६ ॥ अथैवमुररीकृत्य विप्रः प्रववृते नृपम् । संसेवितुं फलैः पुष्पैर्वरेच्छुरिव देवताम् ||२७|| चम्पेशेनान्यदा सैन्यैः कौशाम्बी रुरुधेऽमितैः । प्रावृषेण्याम्बुवाहेनादभैरत्रैर्विपद्यथा ॥ २८ ॥ शतानीकोऽप्यनीकेन सहान्तः पुरि तस्थिवान् । प्रस्तावमेव कांक्षन्ति वीरा विजयवांच्छिनः ॥ २९ ॥ खेदखिन्नोऽथ चम्पेशः स सैन्यो बहनेहसा । स्वस्थानं गन्तुमारेभे वर्षाकाले मरालवत् ||३०|| तदा चारामपुष्पाण्युच्चिन्वन् सेडुक ऐक्षत । गच्छन्तमतिविच्छायं चम्पेशं चन्द्रवत् प्रगे ॥ ३१ ॥ स एत्य सत्वरं राज्ञ इति विज्ञप्तवांस्तव । रिपुः क्षीणवलो यात्यरिराशिस्थ इव ग्रहः ||३२|| उत्तिष्ठसेऽधुना चेत् त्वं तदा जेष्यसि वैरिणम् । समयो हि विजिगीषूणां दुःसाध्यस्यापि साधकः ॥ ३३ ॥ साध्वेतदिति मन्वानो नृपः सर्ववलेन सः । निर्जगाम रिपुग्रामसंग्रामग्रामणीः क्षणात् ॥ ३४ ॥ ततः शत्रुवलं पश्चादपश्यन्नतिम्म तत् । घनमण्डलवञ्चण्डवातसंपातसंगमात् ॥ ३५ ॥ तदा चम्पाऽधिपञ्चैकाङ्गधार्येव पलायत । जीवन्नरो भवेद् भद्रशतभाजीति संस्मरन् ॥ ३६ ॥ तस्य सर्वस्वमश्वेभकोशायादाय भूपतिः । प्रीतो विवेश कौशाम्बीं मानसं राजहंसवत् ॥ ३७ ॥ नृपः प्रीतोऽथ तं विप्रं बभाषे किं ददामि ते । भणिष्यामि प्रियां पृष्ट्वेत्यूचे सोऽपि प्रिया कुलकवृत्तिः ॥ ३५ ॥
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy