SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ द्याने सन्त्याम्राणि सहस्रशः ॥ १२॥ तदैव चेल्लणोद्यानसन्निधौ स समागमत् । अतितुङ्गांश्च माकन्दान् ददर्श फलितान मुदा ॥ १३ ॥ रात्रौ पचेलिमाम्राणां शाखा आकर्षविद्यया । आकृष्याम्राणि लात्वासौ विकर्षण्या-18 मुचच्च ताः ।। १४॥ आम्रफलानि लात्वाऽदात् स मातङ्गो निजत्रियै । जलसिक्तेव भूः साऽभूत् पुष्टाङ्गा पूर्णदोहदा ।। १५ ।। वेश्मेवभूषितश्रीकं विच्छायं भूतकाननम् । शुष्कशाब लूनफलमपश्यञ्चल्लणा प्रगे ॥१६॥ ततः सा तत्समाचख्यौ श्रेणिकाय महीभुजे । श्रेणिकोऽभयमाय ददौ शिक्षामिमां पुनः ॥१७॥ अदृष्टपद संचारं चूतचौरं गवेषय । शक्तिर्यस्येदृशी तस्माद् भाव्यन्तःपुरविप्लवः ॥ १८ ॥ महामात्य महावुद्धे प्रस्तावोऽयं समस्ति ते । क्षते नष्टे रवेविम्बं यतः पुंभिर्गवेष्यते ॥१९॥ एवमुक्तोऽभयो नित्यं मध्ये राजगृहं भ्रमन् । चौरंगवेषयामास न लेभे तं च कुत्रचित् ॥ २० ॥ पर्यटन नगरेऽन्येधुरभयश्चौरलिप्सया। ययौ संगीतकं पौरः कार्य|माणं कुतुहलात् ॥ २१ ॥ पौरदत्तासनासीनोऽभयः पौरजनान् जगी । नटा न यावदायान्ति तावदाकर्यतां कथा ॥ २२ ॥ श्रीवसन्तपुरे जज्ञे जीर्णः श्रेष्ठ्यतिदुर्विधः। तस्य चैका बृहत्कन्या विवाहोत्सुकमानसा ॥२३॥ मावरार्थ कामदेवस्य पूजां कर्तुं समानयत् । पुष्पाणि चौरयित्वा सा बहिःस्थारामतोऽन्वहम् ॥ २४ ॥ आरामपा लको वीक्ष्य शाखिनः पुष्पवर्जितान् । नित्यं केनापि चोर्यन्ते पुष्पाणीति व्यचिन्तयत् ॥ २०॥ पुष्पचौरं धरिप्येऽहमद्येत्यारामपालकः । एकदाऽन्तर्हितो भूत्वा तस्थौ व्याध इव स्थिरः॥ २६ ॥ प्रागवदागत्य विश्रम्भात् तां पुष्पाण्यवचिन्वतीम् । वीक्ष्य रूपवती क्षोभमायादारामिकः क्षणात् ॥ २७॥ धृत्वा तां बाहुनोचे स रमख
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy