SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन-ग्योच्चकाष्टाहरणहेतवे । व किं क्षिप्रमादिक्षत् सोऽप्यगात् तत्कृते वनम् ॥९६॥ तस्मिन्नेकैकशः पश्यन् सर्वानु-कुलकवृत्तिः रिहानसौ। महाद्रुमेकमद्राक्षील्लक्षितं दिव्यलक्षणैः ॥९७॥ ध्यौ च शाद्वलः सान्द्रच्छायः पुष्पी फली गुरुः । ॥३१॥ बृहच्छाखो तनुस्कन्धः सामान्योऽयं न भूरुहः॥९८॥ निर्देवतं नहि स्थानमपि यादृशतादृशम् । असदृक्षस्त्वयं वृक्षो देवताधिष्ठितः स्फुटम् ॥ ९९ ॥ तपस्यापूर्वमेतस्याराधयाम्यधिदेवताम् । छिन्दतोऽमुं यथा न स्यादशिवं मम सप्रभोः॥४०॥ एवं विमृश्य निर्मायोपवासं वर्द्धकिर्व्यधात् । सुगन्धिवस्तुभिस्तस्य भूरुहस्याधिवासनाम् ॥१॥ ततस्तदर्थसिद्ध्यर्थ रक्षार्थ स्वाश्रमस्य च । तत्तव्यन्तरस्तृर्णमेत्याभयमदोऽवदत् ॥२॥ न छेद्यो मे दुमो भद्र वर्द्धकिं तं निषेधय । एकस्तम्भं महासौधं विधास्याम्यहमेवहि ॥ ३ ॥ मन्दरस्येव तस्याधो भद्रशा-13 लिमिवोल्वणम् । सदा फलिनमुद्यानं करिष्यामि च दैवतम् ॥ ४॥ एवमुक्तोऽभयस्तेन वनादू वर्द्धकिमादयत् । साध्ये सिद्ध विनायासं तक्रियोपक्रमो हि कः॥५॥प्रपन्नं सौधमाधत्त व्यन्तरः सवनं ततः । वागवद्धाः किं न कुर्वन्ति निर्जराः किंकरा इव ॥ ६॥ ससर्व वनं सौधं भूधवायाभयस्तदा । दर्शयामास राजापि प्रसन्नः | स्म गदत्यदः ॥७॥ प्रासादे वांछिते वत्स दिव्यकाननमप्यभूत् । उपक्रान्ते क्षीरपाने शर्करापतनं ह्यदः ॥८॥ प्रासादे चेल्लणा तत्र सर्वतुफलपुष्पिते । उद्याने च गतवीडं चिक्रीडो/भुजा सह ॥९॥ तत्पुरस्थास्नुमातङ्गपते-12 विद्यावतोऽन्यदा। सहकारफलावाददोहदोऽजायत स्त्रियाः॥१०॥ सोचे मातङ्गमाम्राणि देहि पूरय दोहदम् ।।४ सोऽवादीदयि मूढा त्वमाम्राण्यसमये कुतः ॥ ११॥ मातङ्गयुवाच मातङ्गं सर्वर्तुफलपुष्पिते । अत्रैव चेल्लणो
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy