SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन- मद्रुमादिकम् । नद्यां वयूथरक्षार्थमकार्षीः स्थण्डिलत्रयम् ॥ १॥ अन्येधुरुत्थिते दावे धावंस्त्वं स्थण्डिलान्यभि । कलकवृत्तिः द्वे तत्र स्थण्डिले पूर्णे पूर्वायातैमूंगादिभिः॥२॥ व्यतीत्य ते तृतीयेऽगाः स्थण्डिले तत्र संस्थितः । कायकण्डू॥२८॥ यनार्थं च पादमेकमुदक्षिपः॥ ३ ॥ अन्योन्यपशुसंमर्दात् प्रेरितस्तावकस्य तु । समुत्क्षिप्तस्य पादस्याधस्तात् । शशक आगमत् ॥४॥ पादाधःस्थं शशं दृष्ट्वा दयापूरितमानसः। उत्क्षिप्तपाद एवास्थास्त्रिपदीभृन्मुकुन्दवत्।। ॥५॥ सार्द्धदिनद्वयाद् दावे शान्ते शशादयोऽगमन् । त्वमपि क्षुत्तृषाक्रान्तः पयःपानाय धावितः ॥ ६ ॥ |चिरोलस्थानखिन्नैकपादत्वान् न्यपतोऽवनौ । त्वं वुभुक्षातृषाक्रान्तख्यहेणाऽऽप पराशुताम् ॥७॥ शशकोपरिकारुण्यपुण्याद् राजसुतोऽभवः । दुःप्रापं प्राप्य चारित्रं मुधा किं नयसेऽधुना ॥८॥ त्रातुं शशकमप्येकमस्थाः कष्टं तथा तदा । मुन्यंघ्रिघटनाकष्टादधुना व्यषदः कथम् ॥९॥ एकजीवाभयत्यागफलमीदृक्षमासदः। प्रापः संप्रति चारित्रं सर्वजीवाभयप्रदम् ॥१०॥ मा मुश्च प्रतिपन्नं खं संसाराम्बुधिमुत्तरम् । सिंहत्वेन व्रतं लात्वा सिंह| त्वेनैव पालय ॥११॥ इति वीरगिरा मेघकुमारोऽभूद व्रते स्थिरः। मिथ्यादुष्कृतमदित तपोऽतप्यत दुस्तपम् ॥१२॥ प्रतिपाल्य व्रतं सम्यङ्मृत्वाऽभूद विजयेऽभरः। श्यत्वा ततो विदेहेपत्पब मुक्तिं स यास्यति ॥ १३ ॥ श्रीवीरदेशनासारधौतमोहमलोऽन्यदा। समादित्सुतं नन्दिषेणोऽवक पितरावदः ॥१४॥ भवभ्रान्तश्रमस्पृष्टः प्रमाद-| ॥२८॥ मृदुलानिले । सुषुतो विषयारण्ये मोहनिद्रामुपेयिवान् ॥ १५॥ कषायभुजङ्गैदुष्टैः संचरद्भिनिरंकुशम् । दष्टो गतमतिजेन्तुने जागर्ति कथंचन ॥ १६॥ गुरुविन्दारकेणाथ कृपया देशनामृतः । सिक्तो गतविषो जन्तुश्चेतना
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy