SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ शादधर्मनावमवाप्नयात ॥८३ ॥ तमामाद्यानवोन पथा सद्यः शरीरिणः । आसिादयन्त्यनिर्वाणसख निवा-12 पत्तनम् ॥ ८४॥ साधुश्राव्रतवातं ये तु कतुमनीश्वराः ।हगरत्न सावकामीण विधेयो महादरा चिरकालीनमिथ्यात्ववासान्धतमसच्छिदे। एकोहि दृक्परिणामः सहस्राशुरिश्वरः॥८६॥ युग्मम् । भगवददेशनां श्रुत्वा सम्यक्त्वं श्रेणिकोऽश्रयत् । श्रीअभयकुमारायाः श्रावकधममुनमा श्रीमान मेघवामा रोऽपि संसारोद्विग्नमानसः । मंक्षु दीक्षामुपादिश्सुः पितरी खो व्यजिज्ञपत् ॥१०॥ प्राज्यराज्यस्फरनष्णा भजगी खस्थमानसम् । यावद् दशति नो मां साक् तावल्लास्यामि संयमम् ॥११॥ ऊपता पितालोपी-* दृशसाहसः । शिरीषपुष्पसंकाशः क त्वं काऽस्तुकर व्रतम् ॥९२॥ पुनवभाण घोऽपि पितरीमाथिका सदा सत्त्वैकतानस्य नरस्य किमु दुष्करम् ॥ ९॥ भवपाथोधिपोताभमनुजानतमीसा सेमिनासो द्रुतमादात्तदाज्ञया ॥ १४ ॥ रात्री मेघकुमारोऽथानुज्येष्ठं न्यस्तसंस्तरे । प्रमो घट्यत ॥९५।। ततोऽध्यासीदसौ निःखं मुनयो घट्टयन्ति माम् । धनिनां ह्यारो ॥९६॥ इत्थं चिन्तयतो रात्रिजगामास्य कथंचन । दीक्षां त्यक्तुमनाः प्राता सामाजिक विज्ञाय तदभिप्रायं श्रीवीरोऽभिदधेऽथ तम् । भग्नः संयमभारात् कि स्मरसि ग भवान्न किम् ॥१८॥ इतो भवे ४ीततीये त्वं वैताठ्यभुव्यभूगंजः । मेरुप्रभाभिधो दावातीऽम्बुपातुं सरस्यगाः ।। १० ।। तत्सरः परमग्नस्त्वं प्रती भेन हतोऽयलः । सप्ताहान्ते मृतो विन्ध्ये दन्त्यभूदाख्यया तया ।। ३००॥ दृहा पायानलं जातिस्मत्योन्मल्या
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy