________________
॥५६॥ किं नामा किं वयाः कीदृग पृष्टे राज्ञेति सोऽवदत् । मन्नामा मद्बया राजन् मत्समः सर्वथा गुणी॥५६॥ दृष्टे मय्येव दृष्टः स किं राजन् बहुधोदितः । निश्चिकायाचलाधीशस्ततस्तं खतनूरुहम् ॥५७ ॥ पुत्रदर्शनतो भूपश्चश्चदूरोमाञ्चकचकः । अभूदुद्वमिः किं न स्यादृर्मिमालीन्दुवीक्षणात् ॥५८॥ मुहुर्मुहुः समालिंग्य समाघाय च मूर्धनि । हर्षाश्रुभिर्नूपोऽसिञ्चत् स्नेहेन स्लपयन्निव ॥ ५९॥ वत्स ते कृशलं मातुरिति पृष्टे नृपेण सः । व्यजिज्ञपदिदं राज्ञः पुरो विरचिताञ्जलिः ॥ ६॥ भृङ्गीवानुस्मरन्ती सा स्वत्पदाम्बुजसङ्गमम् । पितरायुष्मती मेऽम्बा बायोचानेऽस्ति संप्रति ॥ ६१॥ ततो नन्दा समानेतुं न्ययुंक्ताग्रेऽभयं नृपः । प्रेमसंप्रेरितः पश्चाद् भूपा लोऽपि खयं ययौ ॥ ६२॥ शैथिल्यलोलवलयां कपोललुलितालकाम् । अनञ्जनदृशं बद्धचूलिकां मलिनांशुकाम् ॥ ६३ ॥ दधतीं तनुतां तन्वा द्वितीयेन्दुकलामिव । ददर्श मेदनीनाथो नन्दामुद्यानगां मुदा ॥ ६४ ॥ पट्टकुञ्जर मारोह्याऽऽनन्दानन्द सनन्दनाम् । पुरे प्रावेशयद् भूपस्तारतोरणगोपुरे ॥६५॥ शुभगं भावुका जज्ञे राज्ञी नन्दा खसूनुना । अभयेन भुवो भर्तुर्वैडूर्येणेव रत्नभूः ।। ६६ ॥ पट्टराज्ञीपदे न्यस्य तां भोगान् बुभुजे नृपः । नानाविधांस्तया सार्द्ध सीतयेव रघूद्वहः ॥ ६७॥ सुतां वसुः खसेनाया धौरेयत्वं खमन्त्रिषु । राज्यस्याई च राजाऽदादभयायोररीकृतम् ॥ ६८॥ तातभत्त्या पदातित्वं मन्वानः खस्य चाभयः । पराजय्यं पितुराज्यं सज्जधीनिरवाहयत् ॥ ६९ ॥ दोर्दण्डखण्डिताखण्डदेषिषण्डश्रियो नृपाः । कुञ्जरा इव वार्येव यद्धिया वश्यतां ययुः ॥७०॥ देवानामप्यगम्यानि दुर्गानि परिपन्थिनाम् । खमतिश्रेणिनिश्रेण्या खारोहाणि चकार यः ॥ ७१॥ यन्म