________________
निरोत्स्पति परानसी। खयं तु भोक्ष्यति क्षोणीमिति लेन ररक्ष राह ।। ३२॥ भूपो भूयः परीक्षार्थ पुत्राणाम-18 न्यदा ददी । मोदकापूणेकरण्डानम्भःकुम्भांश्च मुद्वितान् ॥३३॥ मुद्राभिमामभञ्जन्तो भुञ्जीव मादकानिमान् । पयः पिबत मा कृतं छिद्रमित्यादिशत् सुतान् ॥ ३४ ॥ अपवरकक्षिसानां पुत्राणां श्रेणिकं विना । नाभुक्त नापियत् कोऽपि यदुधीः स्फुरति कस्य चित्।। ६५ । चलयित्वा चलयित्वा करण्डान् श्रेणिकस्तुतान् । प्रक्षरन मोदकक्षोदं भुजे तृप्तिसाधनम् ॥६६॥ रूप्यशुरुया घटस्याधो धृतथा तयाम्भसा । गलभिबिन्दुभिवुझ्या | प्रापयोऽपीत्थं पपी स च ।। ६७॥ पुत्रानाड्य पप्रच्छ राजा मुक्तिक्षणात्यये। यूयं भुक्तान वा तेऽपि यथावृत्तम
चीकथन् ॥ १८॥ इत्थं परीक्षानियूढं श्रेणिकं श्रीप्रसेनजित् । खराज्याहतया भेने मध्येऽपरकुमारकम् ॥६९॥ श्रीकुशाग्रपुरे शीघं शीघ्रमग्नरुपद्रवः । उत्तस्थाविति नूपाल: कारयामास घोषणन् । ७०॥ यस्य यस्य गृहादग्निरुत्थास्यति पुरान्तरा। पुरान्निर्वासनीयः स सोऽस्मान् मय इवामवान् ॥ ७१ ॥ राज्ञ एवान्यदा सौधात्
सूपकारप्रमादतः । उदस्थादग्निरग्निर्हि कस्यापि खो न सर्पयत् ।। ७२।। तस्मिन् प्रदीपने दीप्तिमासेदुषि धराधिकापः । यो यद् गृह्णाति मल्सौधात् तत्तस्येत्यादिशत्सुतान् ॥ ७३ ॥ कुमारा गजवाज्यादि समादाय यथारुचि। निरीयुः श्रेणिकस्त्वेका भंमा लात्वा बहिर्ययौ ॥ ७४ । किमेतत्कृष्टमित्युक्तो भूभुजा श्रेणिकोऽभणत् । चिहं जयस्य मंत्रेयं भूपालानां यथादिनम् ॥ ७० ॥ अस्या नादेन भूपानां दिग्यात्रा मङ्गलं भवेत् । रक्षणीया क्षमापाले रास्तदियमेवहि ॥ ७६॥लतवैवं महेच्छत्वप्रसन्नो हृदि भूपतिः। संभासार इत्यभिख्यां