________________
चैत्यवन्दन ॥१८॥
मुक्खत्थिणो नउणा सम्मं। लब्भइ पुणो वि जीयं सम्मत्तं हारियं कत्तो ॥६॥ गयविहवा वि सविहवा सहिया कुलफवृत्तिः सम्मत्तरयणराएण। सम्मत्तरयणरहिया सन्ते वि धणे दरिद्दत्ति॥७॥ इत्यादि सम्यगदर्शनखरूपं सुगुरूणां मुखादा कर्ण्य तदनु च सम्यक्त्वप्रतिपत्तिचिकीर्षुभिर्भव्यजन्तुभिर्महर्द्धिकश्रावककारितनन्दिपार्श्वतः प्रदक्षिणात्रयं प्रदेयं, ततश्चैर्यापथिकी प्रतिक्रम्य क्षमाश्रमणदानपूर्वकं सुगुरुकरकमलेन खशिरसि वासक्षेपः कार्यः, ततः सुगुरुवचनानुसारेण चैत्यवन्दनां विधाय वन्दनकं च दत्त्वा आलापकानुचार्य सम्यक्त्वप्रतिपत्तिसूत्रमुच्चारणीयं तद्यथा-अहं भंते तुम्हाणं समीवे मिच्छताउ पडिक्कमामि, सम्मत्तं उवसमपन्जामि, न मे कप्पइ अजप्पभिई अन्नतिथिए वा अन्नतित्थियदेवयाणि वा अन्नतित्थियपरिगहियाणि अरहन्तचेइयाणि वा, वंदित्तए वा नमंसित्तएई लावा पुचिं अणालत्तएणं आलत्तए वा संलत्तए वा, तेसिं असणं वा पाणं वा खाइमं साइमं वा दाउं वा अणुप्प
याउं वा तेसिं गंधमल्लाइ पसेउवा, अन्नत्थरायाभिओगेण गणाभिओगेण बलाभिओगेण देवयाभिओगेण गुरुनिग्गहेण वित्तीकंतारेणं दवओ खित्तओ कालओ भावओ, तत्थ दचओ दसणदवाइं अहिगिव, खित्तओ जाव |भरहमज्झिमखण्डे, कालओ जावज्जीवाए, भावओ जाव छलेण न छलिज्जामि, जाव सन्निवाए न भुज्जामि, जाव केणइ उम्मायवसेण एसो मे दंसणपालणपडिणामोन परिवडइ, ताव मे एसो दंसणभिग्ग हुत्तिवाम ततो गुरुदत्ताक्षतनिक्षेपवन्दनप्रदानालापकोचारणकायोत्सर्गकरणादिगुरुवचनानुसारेण सर्वे विधयाम, त्येवं ये सम्यक्त्वप्रतिपत्तिं विधाय श्रीश्रेणिकमहाराजवन्निरतिचारसम्यक्त्वं प्रतिपालयन्ति, सुरैरपि