________________
पर्वतनितम्बवर्तिवह्निवत् सततसान्द्रधुमेनेव अमीभिः पञ्चभिः लिङ्गैः प्रत्येकमनुमीयते, तथाहि-"उवसम-13 संवेगो चिय निवेओ तह य होइ अणुकंपा । अत्थिकं चिय पंच य हवन्ति सम्मत्तलिंगाई ॥२॥” तत्र मिथ्या
भिनिवेशव्यावृत्तिरूप उपशमः । १। राज्यादिसांसारिकसुखमखिलमपि कृतकतयाऽनित्यं परिणामदारुणं च । मततो दुःखमेवेदमिति मत्वा तस्य मुक्ती आत्यन्तिकोऽभिलाषः संवेगः । २। नारकतिर्यनरामरदुःखानां श्रुति
स्मृत्यनुभवैस्तन्मयमिवात्मानं मन्वानस्य कथममूनि पुनर्मम नाविभविष्यंतीति तेभ्यो मनसा-उद्वेगः निर्वेदः टू है।३ । लाभपूजाद्यलिप्सया कथममी मिथ्यात्वादिदौस्थ्यात् मोचयिष्यन्ते इति द्रव्यतो भावतश्च परदुःखप्रहा
णेच्छाऽनुकम्पा । ४ । सर्वज्ञप्रणीतेषु जीवाजीवादितत्त्वेषु नवसु तथेति श्रद्धानमास्तिक्यं । ५। तथा सम्वक्त्वं नरेन्द्र इव मुकुटादिभिरमीभिः पञ्चभिर्भूषणैर्भूष्यते, यथा-स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने । तीर्थसेवा च पश्चास्य भूषणानि प्रचक्षते । १। सिद्धान्ते च सम्यक्त्वं सकलधर्मानुष्ठानमूलमतीवदुर्लभं च गीयते ।
यत उक्तम् "जह गिरिवराण मेरू सुराण इन्दो गहाण जह चन्दो । देवाणं जिणचन्दो तह सम्मत्तं च धम्मालणं ॥१॥ सर्व चिय सुलहमिणं रज्जं विजा धणं च धन्नं च । इकं जयम्मि दुलहं संमत्तं चत्तअइयारं ॥२॥
सम्मत्तम्मि य लद्धे ठइयाई नरयतिरियदाराई । दिवाणि माणुसाणि य सुक्खसुहाई सहीणाई॥३॥ सम्मद्दिट्ठी जीवो विमाणवजं न बंधए आउं । जइवि न सम्मत्तजढो अहवा वहाउओ नरए(पुचिं)॥४॥ इंदोवि ताण 8 पणमह हीलन्तो निययरिद्धिवित्थारं । मरणंते हु पत्ते सम्मत्तं जे न छड्डन्ति ॥५॥ छड्डन्ति निययजीयं तिणं व
CCCCC