SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ गोदानादौ धर्मबुद्धिर्न भवति, तत्सम्यक्त्वम् ,अत एव श्रीहेममूरिभिरुक्तम्-या देवे देवतावुद्धिगुरौ च गुरुतामतिः धर्म च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते ॥१॥ अदेवे देवता बुढ़िया गुरुधीरगुरौ च या।। अधर्म धर्मवुद्धिश्च मि+ थ्यात्वं तद्विपर्ययात् ॥२॥ सर्वज्ञोजितरागादिदोषत्रैलोक्यपूजितः। यथास्थितार्थवादी च देवाहन परमेश्वरः॥३॥ व्यातव्योज्यनुपायोज्यमयंभरणमिष्यताम् ।। अस्यैव प्रतिपत्तव्यं शासनं चेतनास्ति चेत् ॥४॥ ये स्त्रीशस्त्राक्षसवादिरागाद्यङ्ककलं किताः ॥ निग्रहानुग्रहपरास्ते देवाः स्युन मुक्तये ॥७॥ नाट्याहाससंगीताद्युपल्लव विसंस्थुलाः॥ लम्भयेयुः पदं शान्तं प्रपन्नान प्राणिनः कथम् ॥६॥ महाव्रतधराधीरा भैक्ष्यमात्रोपजीविनः ॥ सामायिकस्था धर्मोपदेशका गुरुवो मताः॥७॥ सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः। अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥ ८॥ परिग्रहारम्भमग्नास्तारयेयुः कथं परान् । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः॥९॥ दुर्गतिप्रपत त्पाणिधारणादु धर्म गुच्यते । संयमादिर्दशविधः सर्वज्ञोक्तो विमुक्तये ॥१०॥ तच सम्यक्त्वं त्रिधा भवति, तद्यथा-औपशमिकसम्यक्त्वं, क्षायौपशमिकसम्यक्त्वं, क्षायिकसम्यक्त्वमिति, तत्रोदीर्णस्य दर्शनमोहनीयस्य क्षये सति अनुदीर्णस्य दर्शनमोहनीयस्य आत्मना शुभपरिणामविशेषेण य उपशम उदयविष्कम्भणं तेन निवृत्तमोपामिक तल्लाभश्चैवं भवति, इह हि जन्मजरामरणेष्टवियोगानिष्टसंप्रयोगाधिव्याधिमहादुःखातुच्छमच्छकच्छपापूरिनचातुर्गतिकाऽपारसंसारपारावारे परिभ्रमन सर्वोऽपि जन्तुः प्रबलमोहनीयकर्मवशाद | अनादिवनस्पतिपु सूक्ष्मनिगोदापरपव्येषु अव्यवहारराशौ तथाविधजन्ममरणादिवेदनाव्रातमनन्तान
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy