SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन- था ॥ जहिं डूंगर तहिं खोहलाई,जहिं नई तहिं वलणाई। जहिं सुपुरिस तहिं घंघलई हिया विसूरइ काई ॥७२॥ कुलकवृत्तिः जेहिं कलंतरूसंचियउ गठिहि वद्धउ दम्मु । नवि खमणउ नवि सेवडउं गयउ अकत्थउ जम्मु॥७३॥ ततो वृद्धस्य ॥१३॥ पीयूषपूषासारकिरा गिरा । समन्तात् प्रीणिता गोपा निरुंच्छन्ति स्म तं मुदा ॥७४॥ वृद्धेन विजितं वादे, सिद्ध-15 सेनेन हारितम् । इत्याख्यान्तस्ततस्तालारसलीलां विनिर्ममुः ॥७५॥ गले धृत्वोचिरेतं ते सिद्ध रे स्थविरान्ति-टू कात् ॥ गृहीत्वा व्रतमस्मद्वत्, खगवीपालनं कुरु ॥७६ ॥ सिद्धसेनस्ततो गर्वपर्वताग्रादवातरत् । समभूमि|स्थितः खान्ते विमृशं सुधियाऽमृशत् ॥७७॥ सुधियां संस्कृता वाणी, वाणिनीव मनोहरा । बाला इव न गोपालास्तदूरसास्वादविन्दवः ॥ ७८ ॥ गोपाग्रे तामहं जल्पन्नूनं पठितवालिशः। प्रस्तावज्ञस्तु वृद्धोऽयम-16 Xन्तर्वाणिशिरोमणिः ॥ ७९ ॥ तदस्य शिष्यभावे खप्रतिज्ञानिश्चलस्य मे । ब्रीडा नास्तीति संचिन्त्य सिहो वृद्धं काव्यजिज्ञपत् ॥८॥ शीघ्रं प्रभो जैनदीक्षां, देहि मे देहि वत्सल । यया नावेव संसारपारावरं तराम्यहम् ॥८१॥ इति प्रोक्तो वृद्धवादी, दीक्षित्वा सिद्धमिद्धधीः । पृष्टे विधाय तं पुर्या, समागन्तुं प्रचक्रमे ॥ ८२ ॥ अथ खस्थानतोऽचालीत् भूपः सबलवाहनः । सन्मुखं सिद्धसेनस्य जनकादिपरीवृत्तः ॥ ८३ ॥ अथान्तराले भूपाल: सिद्धं वृद्धानुगामिनम् । वीक्ष्याऽवम् विस्मयात् सिद्ध नवो वेषः क एष ते ॥८४॥ सिद्धेनासौ च वृत्तान्ते,81 ॥ १३॥ प्रोक्ते भूपोऽब्रवीत् कवे ! वादं विधेहि भूयो मे, समक्षं नृपसंसदि ॥ ८५॥ पुनर्विवादशुश्रूषातृष्णां निष्ठा*पयन्निव । दन्तकान्तिसुधापूरैः, प्रत्युवाच स भूपतिम् ॥ ८६ ॥ आरण्यकानपि गोपान् , नालं रचयितुं नृप ।
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy