SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ CAKAC विवादो, नो विना राजसभा शुभाम् ॥५६॥ सिद्धोऽथोचे विना वादं, वुध्यते नैभिरुत्तरैः । जगौ वृद्धोऽपि यद्येवं, तर्हि वादो भवत्विह ॥ ५७ ॥ परं सभ्यर्विना वादे, विजये च पराजये। निर्णयाभावतस्तूर्णं, सभ्यान सिद्ध विधेहि भोः ॥५८ ॥ मयाऽनेन समं गम्यं, पश्चाद् वैश्रवणालये । इतीव वृद्धयुक्तोऽगात्, सिद्धो वैश्रवMणालये ॥ ५९॥ कांश्चित्तालारसालीनान् कांश्चिदोलाधिरोहिणः । लीलयोल्ललतः कांश्चित्, कांश्चिन्नृत्यविधयिनः ॥६०॥ किं पुरिवादिनः कांश्चित् , कांश्चिद् दृहादिगायिनः । वैरिणस्तत्र गोपालान् वीक्ष्य सिद्धोऽभ्यधत्ततान् ॥ ६१॥ युग्मम् ॥ भो भो गोपालका यूयमावयोर्वादसभ्यताम् । सावधानं मनः कृत्वा, भजध्वं सममानसाः ॥१२॥ योयं विजेष्यते वादे, तच्छिष्यः स भविष्यति । इत्यङ्गीचक्रतुस्तौ स्राग गोपानाधाय साक्षिणः ॥ १३ ॥ इति वादब्यवस्थातोऽनन्तरं वृद्धवादिना । विदुषां चक्रिणा चक्रे, सिद्धो वादे पुरस्सरः ॥ ६४ ॥ चारुगीर्वाणवाण्याथ दिशो वाचालयन्निव । सिद्धसेनः सुधीसेनो वक्तुं प्रववृते कृती ॥६५॥ निशम्य सम्यगालापं तस्य गोपा व्यचिन्तयन् । किं दासेरकारटितं किं वा बालेयशब्दितम्॥६६॥गोमायुरटितं किंवा,किंवा वायसभा|षितम् । कुक्कुरकणितं किंवा किंवा दर्दुरसिंजितम् ॥३७॥ विकल्प्यैवं ततो वादात् ,सिद्धसेनोन्यषेधि तैः। प्रस्तावानुचितं कुर्वन् कोऽथवा न निषिध्यते ॥३८॥ प्रस्तावसदृशं वाक्यं, सभावसदृशं प्रियम्।आत्मशक्तिसमं कोपं, यो जानाति स पण्डितः॥६९॥ इति ध्यात्वा ततो वृद्धः, प्रस्तावोचितवेदिता । विहाय प्राक्तनं वेषं गोपवेषं व्यधात्तराम् ॥ ७० ॥ गोपालमण्डले तालारसं चारु समाचरन् । अपाठीत् सोऽथ रङ्गायांतराले दूहकावत् तम् ॥७१॥ तद्य ACAKAKKARKA चैयच.३
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy