SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ हासं तद्वाक्यं श्रुत्वा नृपोदितम् । खचित्ते चिन्तयामास, वृद्धोऽदः खिनमानसः॥ २६ ॥ समस्तपण्डिताध्यक्षं, मूर्योऽयमिति मे स्मितम् । राज्ञा चक्रेऽथवा सत्यं, यथार्थप्रतिपादनात् ॥ २७॥ ततः पाठेकतानस्य, वृद्धस्याजायत क्रमात् । पदानुसारणी लब्धिा, कर्मक्षित्युपशान्तितः॥२८॥ सुनावेव तया सद्यो विद्यानदी विगाय सः। अदृष्यं प्राप वैदुष्यं, स्थानमिष्टं यथा नरः ॥ २९॥ नृपोपहाससंस्कारादहंकारलवेऽप्यथ । तीर्थप्रभाव-18 नाहेतोः शुद्धश्राद्धेन धीमता ॥ ३० ॥ सौवर्ण मुशलं पुष्पोद्दामदामविभूषितम् । पत्रलिखितैकवृत्तं, कारयामासिवानसौ ॥३१॥ युग्मम् ॥ प्रतापवत् पुरस्तात् तं, कारयित्वा स वादधीः। पटहाद्यानि वाद्यानि विवादार्थमवीवदत् ॥ ३२॥ ततो भूरिपरिवारश्चतुष्कत्रिकचत्वरे । संचरिष्णुर्विवादाय, वादिनः स समात ॥ ३३ ॥ दृष्ट्वा दुर्वारगोवारप्रसरन्तं गभस्तिवत् । वावदूकाः समे घूका, इव मूकास्तिरोऽभवन् ॥ ३४॥ शूरवीर इवाभीरू राजवर्त्मनि संचरन् । जयश्रीमन्दिरद्वारं, राजद्वारं समाप सः॥३५॥ पूर्ववतुमिवान्येभ्यो वाद्यनादैस्तदागमम् । वर्द्धकैरिव भूपस्य श्रुतौ प्रावेशि तत्क्षणात् ॥ ३६॥ प्रतिहारं ततोऽप्राक्षीत् न्यायसाक्षी नरेश्वरः । आपूरितदिगाभोगः कोऽयं नादो निशम्यते ॥ ३७ ॥ ततो हष्टमनाः सद्यः, प्रतीहारो व्यजिज्ञपत् । विद्वज्जनचमत्कारिवृत्तान्तं वृद्धवादिनः॥ ३८॥ वृद्धं प्रवेशयेत्युक्ते महीपालेन कौतुकात् । प्रावेशयन् मुनि वृद्धं, प्रतीहारो मुदादरात् ॥ ३९॥ प्रविशन्तं ततस्तं नाग नृपः प्रेक्ष्योपलक्ष्य च । किमेतदिति संभ्रान्तवान्तः पप्रच्छ वृद्धतः॥४०॥ वृद्धस्तदनु दंतांशु दंभादुभावयन्निव । अम्लानं निजविज्ञानं, व्याजहार नराधिपम् ॥४१॥ वादाय पुष्पया
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy