SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन- निष्कण्टकं मुञ्च निजाभिमानम् ॥७५ ॥ मत्खङ्गधाराधिकधौतमाद्यन् मदावलेपः क्षितिपालरूपः । पश्चादपि त्वं कुलकवृतिः मम पादपीठे हठेन नूनं लुठितासि किश्च ॥७६॥ न कोशसंपन्न च पत्तिसंपन्न च वाजिसंपन्न च दुर्गसंपत्। तवा॥१२७॥ स्ति काचिजगतीश तेन कुलक्षयं मा कुरु मां प्रकोप्य ॥७॥ इत्यादिदृतोदितमीशिता विशां निशम्य तथ्यार्थवदावदोऽवदत् । भो दूत? यद् भाणयते प्रभुस्तव तन्न्यायमेवास्त्यभिमानिमानिनाम् ॥ ७८ ॥ परं जिनं साधुजनं च हित्वा परं नरं मे नियमोऽस्ति नन्तुम् । अतः कथंकारमुदारवुद्धे नमामि सिंहोदरमादरेण ॥ ७९ ॥ स्वीकृत्यसर्वखमवन्तिनेता मदीयमेतत् मह राज्यलक्ष्म्या।मम प्रणामाग्रहमुउज्झिय मां विषद्वारमरं ददातु ॥८॥गत्वा यथान्यत्र विचित्रभेदमाराधयाम्यस्मि जिनेन्द्रधर्मम्।धर्माय धर्माचरणकधुर्यैः संत्यज्यते राज्यमपीच थकम &॥ ८१ ॥ गन्तान्यथाकारमपि प्रतीतच्छेदः शरीरादिपरिच्छदोऽयम् । अङ्गीकृताभिग्रहपालनाय गच्छन्न कष्टाय विवेकिनां सः॥ ८२॥ एवं च बज्रायुधभृधवेन स्वराज्यदानादिमुदन्तमुक्तम् । तत्पक्षपाती च समेत्य दूतः खखामिशालस्य पुरः शशंस ॥ ८३ ॥ सिंहोदरः सिंह इवाभिमानी मेने न तहतवचः कथंचित् । खसाध्यमंसाधनवद्रकक्षा मनम्खिनो नो गणयन्ति धर्मम ॥८॥ इतश्च यस्यां जिनराइविहाराः स्वमौलिवेल्लद्ध्वज ॥१२७॥ किंकिणीनाम् । काणैमिथः मन्तवार्तयन्न इवावभुः साजनि पूरयोध्याः ॥ ८५॥ दशरथः प्रथमः प्रथितौजसा। पृथुयशाः पृथिवीश इहाभवत् । गुणसुतैर्जगदङ्गनग्वेलिभिर्दिगबलाहृदयानि विनोदयन् ॥ ८६॥ तत्मनुरिक्ष्वाकुहै कुलाब्धिचन्द्रः सीतानुजाभ्यां सह रामचन्द्रः । पितुर्निरोधाद् वनवासमिच्छः संप्रस्थितः प्रापदवन्तिदेशम् ॥
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy