SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ॥ ८७ ॥ शून्यं जडखान्तमिवाध देशं विलोक्य काकुस्यकुलावतंसः । कनिष्ठमाचष्ट बभूव वत्साधुनैव देशो ध्रुवमुद्वसोऽयम् ॥८८॥ स्थाने स्थाने पाकशालीन शालिक्षेत्राण्येतान्यक्षतान्येव येन । संवीक्ष्यन्ते वत्स ! पुंड्रेक्षुवाटा श्रते पान्थखापदाभक्षिता यत् ॥ ८९ ॥ वाप्यः कृपाः सारपद्माकराश्च सर्वे सद्यो व्यावृताम्भः प्रवाहाः । कुप्य| स्तोमाकीर्णधामाभिरामा ग्रामाचेक्ष्यन्ते यतः सर्वतोऽमी ॥ ९० ॥ त्रुट्यद्गात्रा भूरिभाराधिरोपान्नो पर्याप्तावेगतो गन्तुमेते । ग्राम्यैर्मुक्ताः कापि वीथ्यां श्वसन्तो यद् दृश्यन्ते भद्र ? भद्रा वराकाः ॥ ९१ ॥ त्रिभिर्विशेषकम् ॥ कश्चिन्नरो वत्स निरीक्ष्यतां तद्यो देशशून्यत्वनिमित्तमाह । आज्ञात एवं रघुपुंगवेन सौमित्रिरारुह्य तरुं ददर्श ॥ ९२ ॥ अथो दवीयांसमसौ पुमांसमायान्तमालोक्य तमाजुहाव । निन्ये च रामं समया सुबन्धुः किं लंघयेज्येष्ठसहोदराज्ञाम् ॥ ९३ ॥ कृतप्रणामक्रियमध्वनीनं पप्रच्छ भद्रं दशकन्धरारिः । भो वर्द्धमानर्द्धिवितानसिन्धुः किमुद्वसोऽसावजनिष्ट देशः ॥ ९४ ॥ खदन्तपंक्तिद्युतिजातिपुष्पस्त्रजं क्षिपन् राघवकन्धरायाम् । आमूलचूलां कथयांचकार तां किं वदन्तीं पथिकस्तथाशु ॥ ९५ ॥ यथाप बोधिं नृपवज्रकर्णस्तस्मै यथाकुप्यदवन्तिनेता । स वेष्टयामास यथा दशाङ्गपुरं यथाऽभूद् विजनश्च देशः ॥ ९६ ॥ युग्मम् ॥ ऊचे च देवाहमिहैव विश्वरे स्थानान्तरेऽगां सुतरां धनोज्झितः । जीर्णा कुटी तत्र समस्ति मे ततस्तद्योग्यकाष्ठाहरणाय याम्यहम् ॥ ९७ ॥ क्षीणं तु सर्व कुकृतं ममाद्य पचेलिमं कर्म्म शुभं बभूव । यद् देवदेवप्रतिमो भवादृक् सत्पुरुषो दृष्टिपथेऽवतीर्णः ॥ ९८ ॥ तुष्टस्ततो रत्नसुवर्णकृतं श्रीरामचन्द्रः कटिसूत्रमस्मै । विश्राणयामास सतां सुराणामिवाव
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy