SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन ॥ ९ ॥ ॐ पुरम् ॥ १ ॥ दानं दातुं कृप्तयाञ्चा याचकाख्यां प्रपेदिरे । दानशौण्डा जना एव, यत्र लोको न चापरः ॥ २ ॥ युग्मम् ॥ तस्मिन् समरकण्डूलमत्तारिदमनात् किल । जज्ञेऽरिदमनो नाम भूशक्रः शक्रवदिवि ॥ ३ ॥ यो वैरिवारदुर्वार, प्रतापानिलमुच्छिखम् । तत्कान्तानैत्रवाष्पोधैर्व्यधापयदुदारधीः ॥ ४ ॥ राजहंसो यशो यस्य, स्वेच्छं भ्राम्यन् जगत्त्रये । वऋपद्मेष्वरिस्त्रीणामक्रीडत् पाण्डिमच्छलात् ॥ ५ ॥ अभूद् रूपपराभूतरम्भारम्भानिभोरुभाक् । सौभाग्यसुन्दरी तस्य, देवी सौभाग्यसुन्दरी ॥ ६ ॥ पुष्पचापो जगजेतुं यां चापलतिका - मनु । छलेन वेणिदण्डस्य संधत्ते स्मायसं शरम् ॥ ७॥ गुणैः शौर्यादिभिर्वर्यैर्मत्समानः परो नहि । इति वक्तुमिवैकोऽभूत्, तत्सूनुर्वीरसुन्दरः ॥ ८ ॥ सिद्धहस्तः सत्यवादी, महीवल्लभमानितः । सोमनामाभवद् वैद्योवैद्यविद्याविशारदः ॥ ९ ॥ कथाशेषः स जज्ञेऽथ कनीयसितनूद्भवे । प्राणान् प्राणभृतां हर्तुं, कालः कालस्य नास्ति यत् ॥ १० ॥ न्यषेधयत् धराधीशो वृत्तिं तत्तनुजन्मनः । यतः सांसारिणां प्रायो वल्लभं कर्म चर्म न ॥ १९ ॥ भिषकपुत्रः पराभूतो भूभुजा वृत्तिलोपतः । अगाद् देशान्तरं विद्याभ्यासार्थं तदनन्तरम् ॥ १२ ॥ अध्यैष्ट कष्टतः किंचिन्नष्टधीस्तत्र वैद्यकम् । एकं श्लोकं तत्राभूत् तमज्ञासीत् सर्वशास्त्रतः ॥ १३ ॥ पूर्वाह्णे वमनं दद्या| दपराह्ने विरेचनम् । वातिकेष्वपि रोगेषु, पथ्यमाहुर्मनीषिणः ॥ १४ ॥ वेदरीवनसंप्राप्तिप्राप्तखराज्यमानिनः । १ बदरीवनसंप्राप्त्या प्राप्तं स्वाराज्यं येन स तथा तमिवात्मानं मन्यते इत्येवं शीलायास्तस्य क्रोष्टुः शृगालस्य शृगालबालका हि फलभरावनाबदरीवनं प्राप्य प्राप्तस्वाराज्यपुरुषसमानमात्मानं मन्यते तुच्छत्वादेवमन्योऽपि यः स्वल्पर्द्धिप्राप्तावपि आत्मानं बहुमन्यते स तत्सदृश इत्यर्थः । कुलकवृत्तिः मङ्गलम् - 118 11
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy