SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन- ॥११॥ मग्नं किं कान्तमुपेक्षन्ते कुलस्त्रियः॥५६॥ अथाध्यारोहि शूलायां नृपारक्षैः सुदर्शनः ॥५७॥ खलवहुष्कृतंकुलकवृत्तिः प्राच्यं सतामपि हि कष्टकृत् ॥५७॥ स्वर्णसिंहासनं शूला यमदंष्ट्रा निभाप्यभूत् । सद्यो दिव्यानुभावेन ततो वा किमसंभवि ॥५८॥ कण्ठे मुक्तालता मूर्ध्नि मुकुटं कुण्डलं श्रुतौ । हस्तशृंखलिका हस्तेऽसिघातास्तस्य जज्ञिरे । P॥५९॥ प्रहारा अपरेऽप्यस्यालंकारा अभवन् वराः । अहो चित्रमहोचित्रमिति पौरगिरा समम् ॥ ६०॥ ततो |विस्मितचेतस्का आरक्षाः क्षितिरक्षिणे । व्यजिज्ञपन्नुदन्तं तं विश्वविस्मयकारणम्॥३१॥ भूपालोऽपि तदाकण्ये कौतुकोत्तानमानसः । करेणुकायमारुह्य जगाम श्रेष्ठिनोऽन्तिके ॥ ६२॥ परिखज्य परस्नेहा राजावादीत् सुद शनम् । मामकीनमदः झूणं क्षमयख क्षमानिधे? ॥ ६३॥ हा मया दयितावाक्यनाटकाकृष्टचेतसा । पुरत्नं ४ तादृशं श्रेष्ठिन् घातितं न्यायघातिना ॥ ६४॥ एवं जल्पन्निलानाथः करिण्यामधिरोह्य तम् । ललौ खं सद्म संस्लाप्य वस्त्राद्यैः सच्चकार च ॥ ६५॥ रात्रिवृत्तं नृपादृष्टो निजगाद सुदर्शनः । अभयाभयदानं च ययाचे करुणारुचिः ॥६६॥ वाद्यमानेषु वाद्येषु पठत्सु च बहुबन्दिषु । गायत्सु गायनेषूच्चैः प्रनृत्यन्नर्तकीषु च ॥ ६७॥ भूपेभकुम्भमारूढोऽस्तोकलोकसमन्वितः । जनास्यप्रसरत्कीर्तिखःसरित्लाननिर्मलः ॥ ६८ ॥ समाजगाम खं धाम श्रेष्ठिराजः सुदर्शनः। अभ्रेणेव कलंकेन मुक्तोऽर्क इव दीप्तिमान् ॥ ६९॥ त्रिभिर्विशेषकम् । तच्छुत्वा |॥११॥ सादरा देवी विहितोदबन्धनामृता। नंष्टागात पण्डिताप्याश पाटलीपुत्रपुय्यथ ॥ ७० ॥ देवदत्ताख्यवश्याया| वेश्मोपान्त्येऽवसच सा । सुदर्शनगुणग्राम प्रशशंस च तत्पुरः ॥ ७१॥ सौदर्शने दर्शनेऽभूत् सोत्कण्ठा ग
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy