SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ NERASACREASE अहो कपटपाण्डित्यं कीदृशं हरिणीदृशाम् ॥९॥ यानं लेप्यमयानङ्गमूर्तियुग दासिकोद्भुतम् । गृहीत्वान्तःपुरे वेष्टुमुपाक्रमत पण्डिता॥१०॥ दक्षैरन्तःपुराध्यक्षैः किमेतदितिनोदिता।पंडिता कपटाटोपस्फुटधाष्ट्रया जगावदः।। ॥ ११ ॥ नैवोद्याने ययौ देवी शिरोऽर्तिव्यथिता ततः । धान्येव कामदेवादिदेवताः पूजयिष्यति ॥१२॥ अत एनां स्मरमूत्ति समादाय व्रजाम्यहम् । पश्याम इति तैरुक्ते दर्शयामास तामसौ ॥१३॥ एवं द्विस्त्रिःपरामूर्तीरानीय प्रविवेश सा। कीकू प्रपञ्चचातुर्यं स्त्रीणां नैसगिकं भवेत् ॥ १४॥ यानमारोह्य वस्त्रेण समाच्छाद्य सुदर्शनम् । आरक्षास्खलिता मध्येऽवरोधं सा नयद् द्रुतम् ॥ १५॥ पुत्रि? प्राणप्रियं खीयं गृहाण स्मर-18 सोदरम् । इत्याख्यायाभयापार्श्वे सा श्रेष्ठिनममूमुचत् ॥ १६ ॥ स्फुरन्मारविकाराथ सुदर्शनमनोऽवनौ । सेक्तुं कामद्रुमं राज्ञी वितेने वाणिसारणिम् ॥१७॥ पीयूषवर्षदासत्व दिशा नाथ ? दृशा स्पृश । मदपुर्वल्लरी वेल्लन्नन्ददानंदकन्दलाम् ॥१८॥ प्रसीद वद दृष्टिभ्यां दिष्ट्या पश्य मृदुर्भव । रमख रमण ? स्वैरमङ्गमालिंग मामकम् ॥१९॥ निस्त्रिंश एष पञ्चेषुमा निघ्नन् निशितैः शरैः । दुर्धारो वार्यतामार्य! परकार्यपरायण? ॥२०॥ मा ज्ञासी: सुलभाः श्रेष्ठिन् ? मादृशो हरिणीदृशः। किं कल्पलतिका भाग्यहीनस्यौके फलत्यलम् ॥ २१ ॥ लिग्धां मुग्धां विदग्धां मां गुणाब्धि दृब्धयाचनाम् । नावमानयितुं नाथ? दाक्षिण्याम्बुनिधेऽर्हसि ॥ २२ ॥ एवं प्रकारैयाहारैरप्यक्षोभ्यमवेत्य तम् । राज्ञीषुणेव पञ्चेषोस्तत्पाणिं पाणिनास्पृशत् ॥ २३॥ हावभावविलासादिकलयन्ती मुहुमुहुः । कुब्जीभूतकुचद्वन्द्वात् सा लिलिंग सुदर्शनम् ॥ २४ ॥ वीरधानलीनात्मा न चचाल तथाप्यसौ।।
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy