________________
चैत्यवन्दननम् । को नु चालयितुं शक्तो मेरुवत् तं सुदर्शनम् ॥९३॥ जैनधर्माब्जसौगन्ध्यलुब्धस्तचित्तषट्पदः । अमेध्य
बन्धुषु स्त्रीषु न कथंचन खेलति ॥९४॥ बभाषेऽथाभया मातः? स समानीयतां सकृत् । पश्चादहं भलिष्यहि ॥११२॥
तदशीकारकर्मणि ॥ ९५॥ प्रतिशुश्राव तद्धात्री ज्ञात्वा तस्या महाग्रहम् । महिला पहिलाः लेहात् किमकृत्यं न कुर्वते ॥ ९६॥ योगिनीव छलोपायं तदुपायं दिवानिशम् । ध्यायन्ती सा विदामास महिष्यै निजगाद च ४॥९७॥ वत्से? पौषधिकः श्रेष्ठी पर्वाहे शून्यवेश्मनि । कायोत्सर्ग सदादत्ते शक्यो लातुं ततोऽमुकः॥१८॥ * अन्वमंस्त तदर्भया शीलभङ्गेऽतिनिर्भया । कियत्यपि गते काले जज्ञेऽथो कौमुदीमहः ॥ ९९ ॥ तस्मिंस्तदुचितां
क्रीडां कर्तुकामः क्षितीश्वरः । नगर्यां कारयामासेत्येवं पटहघोषणाम् ॥१०॥ नागरैः कृतशृंगारैः स्पर्द्धया वार्द्धितर्द्धिभिः। आगन्तव्यं क्षणादेव वीक्षितुं कौमुदीमहः ॥१॥ तमाकर्ण्य हृदा दध्यौ शुद्धबुद्धिसुदर्शनः । प्रातर्भावि चतुर्मासपर्व सिद्धान्तभाषितम् ॥२॥ ईदृशस्तु नृपादेशः किं कर्त्तव्यमतो मया । यद् व्याघ्रद्विस्त
टीन्याय एष मे समुपस्थितः॥३॥ ततः प्राभृतकं दत्त्वा विशामीशं व्यजिज्ञपत् । श्रेष्ठी सुदर्शनो देव ? प्रातः लापर्वास्ति नः खलु॥४॥तस्मिन् धर्माणि कर्माणि निर्ममे भवदाज्ञया । अन्वमस्त तदुर्वीशः सन्तः प्रणतवत्सलाः15
॥५॥द्वितीयेऽथ दिने श्रेष्ठी धर्मानुष्ठानदत्तधी।चैत्यप्रपाटीमाधत्त लपयन् पूजयन् जिनान् ॥६॥ निशि पषिधमासाधाय धीरश्रेणिशिरोमणिः । श्रेष्ठी प्रतिमया तिष्ठन् नगर्याश्चत्वरे कचित् ॥७॥ पण्डिताथावददू देवी मा गास्त्वं
खेलितुं वने । पूरयामि यथा तेऽद्य चिरबद्धं मनोरथम् ॥ ८॥ शिरोऽतिर्मा दुनोतीति नृपमुक्त्वाभया स्थिता ।
॥११२॥