________________
चैत्यवन्दन-न्येद्युस्तानि रत्नानि लेभिरे । अगामिच गृहे लोभान्मनस्येवं व्यचिन्ति च ॥ ६८॥ निक्षिपस्तत्र रत्नान्यलक्ष्य कुलकवचिः
नैव केनचित् । तद्वदामि किमेतानि सांप्रतं सुहृदोऽग्रतः॥६९॥ ततस्तानि निजे गेहे स्थापयामासिरे त्वया। ॥१०७॥
द्रोहप्ररोहसंरोहसारो लोभो हि दुर्जयः॥७॥ युवयोर्जनको काला विपेदाते ततो युवाम् । संजज्ञाथे कुटुम्बस्य नायको नयशालिनौ ॥७१॥ क्रमात् संख्यायनो जज्ञे धनाढ्यस्त्वं न तादृशः । ततोऽध्यासीमणीना|शेऽप्येष नो हृदि खिद्यति ॥७२॥ किन्तु प्रेत्यहितां शश्वत्तपस्यां नितरां चरन् । दान्तः शान्तश्च संतोषी तिष्ठत्येष महर्षिवत् ॥७६॥ भक्तिदानं सुपात्रेभ्यो ददात्येष निरन्तरम् । दयादानं च दीनेभ्यो याचकेभ्यो यथोचितम् ॥७४ ॥ अस्म्यप्येष इवैवं चेत् । कुर्वे रत्नैरिमैस्ततः। धर्मे तत्वव्ययान्न स्यान्मित्रद्रोहोऽपि मत्कृतः ॥ ७५ ॥ विचिन्त्यैवं भवानेवमेव चक्रेऽनुवासरम् । युवामायुःक्षये कालाजग्मथुः परलोकताम् ॥ ७६ ॥ तत्पुण्योदयतो जज्ञे दक्षिणामथुरापुरि । दत्ताख्योऽशोकदत्तस्य पुत्रो लक्ष्मीनिधिर्भवान् ॥ ७७॥ यन्पुनर्मित्र-18 रत्नानि न्यन्हयन्त पुरा त्वया। तहष्कर्मोदयाल्लक्ष्मीरुत्पपात तवालयात् ॥७८॥ नाना तेनैव ते मित्र उदीची मथुरापुरि । पुत्रः समृद्धदत्तस्य भवितव्यतयाभवत् ॥ ७९ ॥ इत्याकर्ण्य विशेषेण स श्रीविरक्तमानसः । संवेगावेगतः सद्यो व्रतं जग्राह सूरितः॥८॥ आत्तदीक्षोऽपि दत्तस्तं स्थालखण्डं खपार्श्वतः। परेषां प्रतिबोधार्थ
॥१०७॥ कदाचन मुमोचन ॥ ८१॥ ततस्तेपे तपस्तीनं दत्ताख्यो मुनिपुङ्गवः । क्षुत्पिपासोष्णशीतादीन् विषहे च परीषहान् ॥ ८२॥ ग्रहणासेवनारूपद्विधाशिक्षाविचक्षणः। स क्षोणी विहरन्नागादुदीचीमथुरापुरि ॥८३॥ उच्चनी
क्षणामथुरापुरि । दत्तातरम् । युवामायुःक्षतत्वव्ययान्न स्थानिमतान्यो याचकेभ्यो /