SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ | दत्ताख्यः श्रेष्ठिः श्रेष्ठमहर्द्धिककुलोद्भवः ॥ ५२ ॥ तत्र संख्यायनाख्येनानुरूपेण समैर्गुणैः । श्रेष्ठिपुत्रेण ते | मैत्री जज्ञेऽत्यन्तसुखावहा ॥ ५३ ॥ ततश्च प्रत्यहं तस्माद् यत्पूर्वं वस्तुशोभनम् | अदासीस्त्वं मुदा सोऽपि तुभ्यं प्रीति प्रवृद्धये ॥ ५४ ॥ तीव्रप्रेमानुबन्धेन भवन्तौ प्रतिवासरम् । रामविष्णू इवाभूतामाबाल्यात् सह चारिणौ ॥ ॥ ५५ ॥ विनोदात् सस्मितास्याब्जी वार्त्तयन्तौ मिथो युवाम् । रहस्यनेद्युरानन्दादालोचमिति चक्रथुः ॥ ५६ ॥ यौवनेऽपि न भुंक्ते खं खभुजोपार्जितं हि यः । गृहकुद्दाल एवासौ कुपुत्रः खकुलोद्धरः ॥ ५७ ॥ इति ध्यात्वा | भवन्तौ स्राक् चेलतुः खपुरात् तदा । पर्यटन्तौ महीपीठं रत्नद्वीपं च जग्मतुः ॥ ५८ ॥ संख्यायनेन रत्नानि तत्रालभ्यन्त न त्वया । समानेऽप्युद्यमे पुंसां फलं पुण्यानुसारतः ॥ ५९ ॥ ततः संख्यायनो गन्तुमुत्कोऽभूत् खपुरं प्रति । भवानप्रातरत्नौघस्तत्र स्थातुमनाः पुनः ॥ ६० ॥ तज्ज्ञात्वा मित्रयुस्त्वां सोऽभाणीत् साधारणानि भोः । रत्नानीमानि नौ सन्ति मित्रागच्छ मया समम् ॥ ६१ ॥ इत्युक्तस्त्वं ततोऽचालीस्तेन सार्द्धं गृहोपरि । | इष्टं ग्राह्यं स्वयं वैद्योपदिष्टं तु किमुच्यते ॥ ६२ ॥ पाथेयस्थं मणिग्रन्थिमुद्वहन्तौ युवां क्रमात् । यदेयधुः पथि | स्तेनाः पतन्ति स्म तदान्तरा ॥ ६३ ॥ पाथेयतो मणिग्रन्थि तदा त्वं निरकाशयः । सर्वैरलक्षितो वृक्षजालकान्तर्न्यधाश्च तम् ॥ ६४ ॥ बद्धा युवां ततश्चौराः सौवपल्लिं समाययुः । युवां च तस्यथुस्तत्र कियन्मात्रमनेहसम् ॥ ६५ ॥ ततः स्तेनैर्विनिर्मुक्तौ युवां स्वगृहमीयथुः । नृणां दुष्कर्म भोगेहि मुक्तिः संजायते स्वयम् ॥ ६६ ॥ न लप्स्ये तानि चेत्तत्र तदाहं कूटवागिति । रत्नोदन्तस्त्वय नैवाख्यायि संख्यायनाग्रतः ॥ ६७ ॥ तत्रेयुषा त्वया
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy