SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन-बान्धवाः । श्रयन्ति पक्षिणः किं वा फलहीनं महीरहम् ॥ ३६॥ इन्द्रजालनिभं दृष्ट्वा स श्रीलीलायितं तदा ।कुलकवृतिः विस्मयापूर्णचेतस्कः खहृदीति व्यचिन्तयत् ॥ ३७॥ दृष्टनष्टा क्षणाल्लक्ष्मीरियं यस्मात्ततो ध्रुवम् । विद्युदिन्द्रा॥१०६॥ युधद्रव्यैर्ब्रह्मणा श्रीर्विनिर्ममे ॥ ३८॥ सतीमपि रमां हित्वा धन्या गृह्णन्ति संयमम् । गतायामपि संपत्तावधन्यैः परितप्यते ॥ ३९॥ मुञ्चन्ति ये खयं लक्ष्मी प्रेत्याश्रयति तांश्च सा । न त्यजन्ति श्रियं ये तु स्वयं मुश्चति तानसौ ॥४०॥ मोहमूर्छाविषोरुछायया दुर्विपाकया। तदलं मेऽनया शश्वत्संपदा विपदोकसा ॥ ४१॥ * इति ध्यात्वा निरैद गेहाद् भ्रमन्नुर्व्यामितस्ततः । ततः श्रेष्ठी क्रमात् प्राप भृगुकच्छाख्यपत्तनम् ॥४२॥ ज्ञानर नाकरस्तत्र सूरिर्धाकराभिधः। तेनैक्षि चङ्गसंवेगसंगरंगकतानहृत् ॥४३॥ पर्वेन्दुमिव च तं दृष्ट्वोल्ललास प्रमदोम्मिभिः। पारावार इव श्रेष्ठी नवोपाविक्षदग्रतः॥४४॥ सौरभ्योत्पादने मल्ली कल्पवल्लीमतार्पणे । श्रोतश्रोत्रसुधासारा चक्रे तेनेति देशना ॥४५॥ अचिरेण शिवं प्राप्सु सेव्यः साधुवृषो बुधैः। स च क्षान्त्यादिभिआंदैरहदूभिर्दशधा स्मृतः॥४६॥ श्रुत्वा तां देशनां दत्तो दीक्षादानोत्सवोत्सुकः । पप्रच्छ सूरिमात्मीयलक्ष्मी विगमकारणम् ॥४७॥ सम्यकपूर्व भवं तस्यातिशायिज्ञानवान् गुरुः। परिभाव्योचिवान् भद्र ? शृणु श्रीनाशकारणम् ॥४८॥ बभूव श्रीप्रतिष्ठानपत्तनं पत्तनोत्तमम् । यच्चैत्यकेतनैश्चक्रेतरां पल्लवितं नमः ॥४९॥ पद्माकर ॥१०६॥ इवामोदी महाभोगी वटद्रवत । राकेन्दरिव लक्ष्मीवान् जनो यत्र व्यराजत ॥५०॥तत्र प्रतापसिंहाख्यो भूपोऽभू-15 न्यायरङ्गभूः। यत्प्रतापाग्निना दग्धा विदग्धा अपि शत्रवः ॥५१॥ तत्र पूर्वभवेऽप्यासीद् भवितव्यतया भवान् । CCCCCCCCACANCE
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy