________________
तस्य लानाय । उत्पेत सा हरते किन ॥ २६ ॥
मापयदि
मास सोऽजसा ॥२०॥ भोक्तुं स्वर्णमयस्थालसिप्राकच्चोलकादिकम् । पाकस्थाली च दर्वी च हैमी सोऽकारयन्मुदा ॥ ॥ २१ ॥ प्रत्येकं चतुरः स्वर्णरूप्यताम्रमृदान घटान् । दत्त आधापयद् रत्नासनं च स्लानहेतवे ॥ २२ ॥ अन्यदा
लानशालायां तस्य लानाय किंकरैः। प्रत्येकं ते चतुर्दिक्षु स्थापिताः कलशाः समे ॥ २३ ॥ तस्य सातोऽथ , पूर्वादिदिग्भ्यः वर्णमया घटाः । उत्पेतू राजसास्ताम्रा मार्ला अपि ततः क्रमात् ॥ २४ ॥ तत उत्तिष्ठतो
तस्योदपतद रत्नविष्टरम् । पश्यतोहरवत् पुंसां हरते किं न दुर्विधिः॥२५॥ भोक्तकामस्ततो दत्तो ययौ भोजIMIनमन्दिरम् । कल्याणस्थालकच्चोलादिषु भोज्यं चकार च ॥ २६ ॥ भुक्ते तस्मिन् ययौ स्थाल: कच्चोलादिसमं|
क्षणात् । यातः स्थालस्य केल्या स कण्णवत्ति करेऽग्रहीत् ॥ २७ ॥ यावन्मानं ललौ स्थालखण्डं दत्तो निजे |करे । तन्मात्रमेव तत्तस्थावुत्पपातान्यभाजनम् ॥२८॥ ततो दत्तो विषादातों दध्यावध्यात्ममाधिवान् । हा दृष्ट
हारिदेवस्य कीदृश्यप्रतिमल्लता ॥ २९ ॥ अथान्यदपि यत्तस्य महार्थ मणिमुख्यकम् । वस्त्वासीत् तत्समं सद्यो | माययौ पुण्यश्रिया सह ॥ ३०॥ गृहभाण्डान्यप्यकाण्डविद्युतेव हविर्भुजा । देहिरे श्रेष्ठिनस्तस्य सामस्त्येन हृदा
समम् ॥ ३१॥ तस्य सांयात्रिका भग्नयानपात्राः समाययुः । स्थलमार्गे वणिकपुत्राः स्तेनैर्मुमुषिरेऽखिलाः॥ ॥३२॥ जहिरे निधयो यस्तस्य संगोपिता अपि । पुण्यरक्षाविहीनानां तेषां रक्षा निरर्थका ॥३३॥ क्रिये, वा विक्रये वास्य हानिरव दिने दिने । जज्ञे शुक्लेतरे पक्षे बिम्बस्येव हिमातेः ॥ ३४॥ प्रार्थितं व्यवसायार्थ न लेभेऽर्थ कुतोऽपि सः। आदरं च कचिन्नैव प्राप किन्त्ववहीलमाम् ॥ ३५॥ पर्युपास्त्रि क्रमात्तस्य मुमुच्चः सर्व