________________
चैत्यवन्दन
॥१०५॥
अतुच्छस्वच्छतारम्ये दयास्फारोभिवर्मिते । यदीयमानसे जीवदयाहंसी सदा वसत् ॥ ५ ॥ स दध्यावन्यदाचित्ते स्नेहैरिव नवैर्घनैः । असिक्ता श्रीरियं याति क्षयं दीपशिखा यथा ॥ ६ ॥ ततोऽगात् सोऽर्जितुं वित्तं दक्षिणां मधुरापुरीम् । द्युम्नार्जनोद्यतानां हि वणिजां दुर्गमं किमु ॥ ७ ॥ नित्यशस्तत्र कुर्वाणः स पण्यक्रयवि - ऋयौ । श्रेष्ठिनाशोकदत्तेन सह सौहार्द्दमासदत् ॥ ८ ॥ ततस्तौ स्नेहवृद्ध्यर्थमिमां वार्त्ता प्रचक्रतुः । एकस्या - ङ्गोद्भुवेऽन्येन प्रदेया खसुता ध्रुवम् ॥ ९ ॥ श्रेष्ठी समृद्धिदत्तोऽथ गते काले कियत्यपि । अर्जितास्तोकलक्ष्मीकः प्रत्यायासन्निजां पुरीम् ॥ १० ॥ ततो वैषयिकं सौख्यं भुञ्जानस्यास्य कान्तया । कान्तया सुषुवे सुनुः प्रसूनायुधसन्निभः ॥ ११ ॥ द्वितीयेन्दोरिवैतस्य वर्द्धमानस्य सहिने । चक्रे संख्यायनेत्याख्या पित्राद्यैर्बृहदुत्सवे ॥ १२ ॥ श्रेष्ठिनोऽशोकदत्तस्यापि प्रिया हृदयप्रिया । प्रासूत नन्दनं तस्य दत्तेत्याख्यां पिताऽकरोत् ॥ १३ ॥ क्रमात् संख्यायनस्यासीत् खसा रूपरतिप्रतिः । दत्ता समृद्धिदत्तेन सा दत्ताय सुधीमते ॥ १४ ॥ अकृते तद्विवाहेऽथ विपत्तौ पितरौ तयोः, अकाण्ड एव यन्मृत्योः सन्निपातोऽशनेरिव ॥ १५ ॥ जज्ञाते तद्गृहाधीशौ दत्तसंख्यायनौ ततः । सुतमेव श्रयन्ते हि निराधाराः पितृश्रियः ॥ १६ ॥ तत्र भाग्योदयाद् दत्तश्रेष्ठिनो व्यवसायिनः । कुबेरस्येव संपत्तिविस्तारोऽभून्महत्तरः ॥ १७ ॥ ततः स संपदाभोगं यथेच्छं बुभुजे खयम् । सौजन्याद् भोजयामास परानपि यथोचितम् ॥ १८ ॥ कदाचिद् दर्पनोद्दीप्ते विलासौकसि लीलया । सौवर्णा दोलशय्यायां युग्मीवाशेत सौख्यभाक् ॥ १९ ॥ कदाचिच्चित्रशालायां सद्गवाक्षे कदाचन । क्रीडाक्रीडे कदाचिच्च क्रीडया
कुलकवृतिः
1120411