________________
स्थापितमाहितम् । अदत्तं नाददीत खं परकीयं कचित् सुधीः ॥१॥ तथास्थाणुव्रतस्य पश्चातीचारा विवेकवता श्रावकेण परिहर्त्तव्याः
वज्जइ इह तेनाहड तकरजोगं विरुद्धरजं च । कूडतुलकूडमाणं तप्पडिरूवं च ववहारं ॥ २१ ॥ व्याख्या-स्तेनाहृतं चौरानीतवस्तुग्रहणं ॥१॥ तस्करयोगश्चौराणां पाथेयादिदानोपष्टम्भनं ॥२॥ विरुद्ध राज्यातिक्रमः, खसैन्याद् वैरिसैन्ये पण्यनयनं ॥३॥ कूटतुलकूटमानकरणं, तुला प्रसिद्धा मानं सेतिकादि कूटत्वं च रूढे राधिक्ये न्यूनले वा ॥४॥ तत्प्रतिरूपव्यवहारस्तत्प्रतिरूपवस्तुनिक्षेपो घृतादौ वसादेः ॥५॥ अतिचारता चैषा न चौर्यमिदं किन्तु वणिक्कलैवेति व्रतसापेक्षत्वेन, ये तु इहलोकपरलोकानर्थकारिपरार्थग्रहणं न परित्यजन्ति तेषां स्वगृहे स्थायिन्योऽपि नानामहर्द्धयो दत्तश्रेष्ठिन इव परायत्ता भवन्ति, अत्रार्थे दत्तश्रेष्ठिकथाकथनेन सकलसभ्यानाममन्दानन्दसुधानिस्यन्देन कर्णकचोलकानि संपूर्यन्ते, तथाहि-महा|नुत्तराप्यासीदुत्तरा मथुरापुरी । अनीतिकलिताप्युच्चैश्चारुनीतिविराजिता ॥१॥ आबालकालात्, प्रतिपा-13 लिता यैर्मृष्टामृत्तायैस्तनया इवागाः । तेभ्यः फलं संप्रतिदातुकामा इवाभवन् यत्र फलावनम्राः ॥२॥ अन्तःप्रगुप्तामृतकूपकानां कण्ठाहिदानादिविडम्बनातिम् । दृष्ट्रव यत्राम्बु दधुः सुवाप्यः कण्ठागतं खं खय|मेव दातुम् ॥३॥ तस्यां समृद्धिदत्ताख्यः समृद्धः श्रेष्ठिराड़ बभौ। श्रीदर्धिस्पर्द्धयेवोचैर्यत् समृद्धिरवर्द्धत ॥४॥