SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन- जन्मजरामरणादिदुःखबहुलसंसारपातेन विनाशयन्ति । अत्रार्थे सर्पशीर्षकपुच्छिकाकथानककदलीफलदानेन कुलकवृत्तिः भव्यजीवकर्णपालिवालिकानानन्दयामि तथाहि मङ्गलम्. - अस्माभिर्निविडां छायां, पान्थातिथ्याय निर्मिताम् । मास्म शयदुष्णांशुरिति यत्र रवेः करान् ॥१॥ कलैर्दलैर्निजैः सान्द्रयरुन्धत महीरुहः। चकाशामास विपिनं, कापि तद्भूमिमण्डनम् ॥२॥ तत्र स्फारस्फटाटोपभीषणोऽभूत् भुजङ्गमः । जङ्गमः कालकूटस्य, शङ्के कूट इवासितः ॥३॥ विद्युयोतचलत्पाणि, प्राणितास्वादनादिव । लोलं लोलायुगं बिभ्रद् यश्चिक्रीडमाकृतिः॥४॥ अन्यदा शीर्षकं स्माह, पुच्छिका परुषाक्षरम् । प्रकाशे तामसे वापि, समेऽपि विषमेऽपि च ॥५॥ रन्ध्रे भूमीभृतां मूर्ध्नि, सुखदुःखविभागिनी । छायावद नुगच्छामि, त्वामहं पृष्टगामुका ॥६॥ न भृत्येव भृतिक्रीता, न भार्येव विवाहिता । न हीना भवतः कापिटू लाकिमाग्रे सरता न मे ॥७॥ कियत्कालं पुरोभूय, भवतो ब्रजितास्म्यहम् । लोकेऽपि तुल्ययोस्तुल्या स्थादग्रे सरता यतः॥८॥ उत्तरे चतुरं चारु वचोऽवोचत् शीर्षकम् । पुरो गमनहेतुं मे त्वं निशामय मानिनि ॥९॥ कण्टकैः संकटं स्यूत, कर्कशैः कर्करोत्करैः। पर्यटच्छकटश्रेणिं, मुक्त्वा मार्गमटाम्यहम् ॥१०॥ शिखण्डिनकुला १ अस्माभिः पान्थाऽऽतिथ्याय कृतां छायां स्तर्या मास्म क्रशयत मा क्रशां करोतु इति यत्र वने रखेः करान् महीरुहानि अरुन्धा C ॥८॥ रुन्धन्ति स्मेति श्लोकद्वयसम्बन्धः। २ विद्युयोतवचलं विनश्वरं प्राणिनां प्राणितं जीवितं तस्यास्वादनादिव लालायुगं जिह्वायुगम् । ४|३ न कर्मकरीव भूतिः कर्मः, मूल्यं तया क्रीता । ४ स्यूतमिति व्याप्तं पर्यटन्ती भ्रमन्ती शकटश्रेणियंत्र स तथा तम् । भूतिः कर्मः, मूल्यं त विग्रदोतवचलं विनश्वरं प्राणिनां प्राणित फलोव इति यत्र बने रवेः करान् महीरहा
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy