SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ दूरेण तं त्यजत भोः कुगुरुं प्रवीणाः ॥ ४१ ॥ इति सुगुरुकुगुरुविषये सिंहशृगालयोः कथाः समाप्ताः ॥ विषये इति पदेन सूत्रकारेण श्रीतीर्थकर गणधरयुगप्रवरागमानां समीपे सम्यक्त्वप्रतिपत्तिर्विधेयेति प्रतिपादयिता, समस्तजीवाजीवादिसुक्ष्म पदार्थसार्थप्रकाश कश्रीजिनागमलोचन विकलानाम् उत्सर्गतो मासकल्पविहाराधाकर्मिकोद्देशिकाद्याहारपरिहारकारणतो नित्यवाससेवाधाकमिको द्देशिका द्यङ्गीकारेत्याद्युत्सर्गापवादभा| वविषयविवेकाकुशलानां गड्डरिकाप्रवाहतः प्रतिलेखनाप्रमार्जनादिदर्शविधसाधुसामाचारीसमाचरणपराणां प्रत्र||ज्याविध्युपस्थापनाविधिप्रायश्चित्तविधिगच्छनिर्वाहविधिप्रमुखविधिविशेषाऽपरिमलितमतीनां खचित्तकल्पिताहंकारकरीन्द्राधिरोहतो गीतार्थशिरोमणिमन्यानामगीतार्थगुरूणां सन्निधौ सम्यक्त्वप्रतिपत्तिर्न कर्त्तव्या । अगीतार्थगुरुवश्च सामस्त्यदेश भेदाभ्यां द्विधा भवन्ति, तत्र सामस्त्यतोऽगीतार्थगुरवः सर्वथा जैन सिद्धान्तरहस्य|मनाकलयन्तः लोकरञ्जनाय क्रियाकलापमाचरन्तो भव्यजनानशुद्धमार्गे प्रवर्त्तयन्तः सर्पपुच्छिका इव खं परांच १ उत्सर्गत इति, उत्सर्गमार्गेण मासकल्पविहाराधाकमि कोद्देशिकादिदोषदुष्टाहारपरिहारः कार्यः तथा कारणतोऽपवादतोऽशिवादिषु आधाक मिकोद्देशिकादि यदुष्टाहारंगीकारः कार्य इत्याद्युत्सर्गापवादविषयो यो विवेकस्तत्र कुशलानामित्यर्थः । २ दशविधसाधुसमा - चारीति, इच्छा १ मिच्छा २ तहकारो ३ आवस्सिया य ४ निसीहिया ५ आपुच्छणा य ६ पडिपडिपुच्छा ७ छन्दना य ८ निमंतणा ९ उवसंपया य || १० || कालसामायारी भवे दसविहायो एषा दशविध समाचारी ।
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy