SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ तच्छुत्वा भूधवो दध्यौ सत्योक्त्या चेद् वदामि तान् । तद्घातपातकं घोरं समालिङ्गति मे तदा ॥ ११ ॥ यदि चौरान जल्पामि तदैतैरनिपातिताः। भवन्ति मम ते संघघातपातकदायिनः ॥ १२॥ करोमि तत्किमवेति ध्यानादुत्पन्नधीः सुधीः । वीरांस्तान् बभाषेऽथ दृष्ट्या दृष्टा न ते मया ॥५३॥ युष्माकं तद्विलोकाय सांप्रतं न विलम्बितुम् । यत्रास्ति संघस्तत्राशु गम्यतां त्रातुमातुरैः ॥५४॥ यत्संघे तेऽपि यास्यन्ति याथ तत्प्रथम यदि । ततः कीर्तिश्च धर्मश्च भवतां भवतोऽद्भुतौ ॥५५॥ इत्युक्तियुक्तिसंतुष्टाः संघपार्श्वे ययुर्भटाः । गुल्मानिर्गत्य चौरास्तु हंसं नत्वा व्यजिज्ञपन् ॥ ५६ ॥ अत्र गुल्मे प्रजल्पन्तो ज्ञाता एव वयं त्वया। न ख्याता नृपवीरेभ्यः प्राणदः पिताऽसि नः॥५७॥ तव स्तुमो धियं संघो यया वयं च रक्षिताः। इत्युक्त्वा ते वलिवायुः प्रातः सोऽपिपरोऽचलत ॥५८॥ सादिभिः कैश्चिदग्रे यान् स पृष्टोऽस्मत्पते रिपुः। सैन्यभ्रष्टस्त्वया दृष्टः कापि हंसो महीपतिः॥ ५९॥ दृष्टश्चेत्तर्हि भो ब्रूहि येन हत्वा तमात्मनः। खामिनः कार्यमाधाय वयं स्यामोऽनृणा: क्षणात् ॥६०॥ प्राणान्तेऽप्याह कः कूटं सुधीरिति विभाव्य सः। अहं स हंस इत्युक्त्वा तानग्रेऽस्थादुदायुधः M॥ ६१॥ ततस्तत्सत्त्वसंतुष्टस्तीर्थाधिष्ठायकः सुदृक् । यक्षख्यक्षाभिधश्चके तदूर्ध्वं पुष्पवर्षणम् ॥ १२॥ सत्य* वादिन् जयेत्याशीर्वादनादपुरस्सरम् । यक्षराड् दुन्दुभिं दिव्यं दिव्यवीवददुच्चकैः॥६॥ स्फुटीभूय ततो यक्षस्त त्पुरोभूय दोबली । सिंहनादं विधायोचैर्नाशयामास शात्रवम् ॥१४॥ ततः प्रसन्नहग्यक्षः सानन्दं हंसमभ्यधात् । त्वत्सत्यवादमाहात्म्यात्तुभ्यं तुष्टोऽस्मि भूपते ॥६५॥ यत्राहि भवतस्तीर्थे तीर्थयात्रालदिनम् ।।
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy