SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन॥१०३॥ | नत्वा मुदा मार्ग मुक्त्वा प्राचलदग्रतः ॥ ३५ ॥ कृतान्तकिंकराकारौ को पाटो पारुणेक्षणौ । द्वौ भीमभृकुटीभि - लावेत्याग्रे भूपमूचतुः ॥ ३६ ॥ पल्लिपतिश्चिराच्छूरश्रौर्यबुद्ध्याऽथ निर्ययौ । दूरादस्मिन् वने मुण्डं पाखण्डिन| मुदैक्षत ॥ ३७ ॥ अशकुनं स तं जानंस्तद्वधार्थमुदायुधौ । आवां प्रेष्यौ ततः प्रेषीत् कापि दृष्टः स कथ्यताम् ॥ ३८ ॥ राजा दध्यौ मयि व्याजवाचि वा मौनभाजि वा । यान्तौ सरलमार्गेऽम् मुन्यनर्थाय भाविनौ ॥ ३९ ॥ संप्रत्यसत्यमप्युक्तं सत्यादप्यग्रपुण्यकृत् । अतः शब्दच्छलात् सत्यमसत्यमवदन्नृपः ॥ ४० ॥ युवाभ्यां न यथा लभ्यस्तथा याति द्रुतं द्रुतम् । पथा वामेन पापोऽध्वस्थानामशकुनाय सः ॥ ४१ ॥ तस्मिंस्तद्वचसा मार्गे मुधा तौ पर्यधावताम् । श्रुत्वा काव्यं गम्भीरार्थं विरुद्धार्थे कुधीरिव ॥ ४२ ॥ तादृग्वागमृतासितपुण्यद्रुः सो | व्रजन् । शयनाय निशारम्भे सारं भेजे महीरुहम् ॥ ४३ ॥ तत्रस्थो रत्नशृंगाद्री यान्तं संघ निरीक्ष्य सः । लता गुल्मस्थचौरांश्च ज्ञात्वा राजेत्यचिन्तयत् ॥ ४४ ॥ नूनमेभिः स्फुटं लुण्ठ्यः संघो धर्मक्रियानघः । एकाकिना मंया पातुं शक्यं कुत उपायतः ॥ ४५ ॥ इत्थं विचिन्तयंश्चित्ते विनिद्रः पृथिवीपतिः । अपश्यद् दीपदीसाशान् | भटान् कानप्युदायुधान् ॥ ४६ ॥ पाटच्चरः पुमानेष कोऽपीत्युत्थाप्य कोपतः । मूर्त्या ज्ञात्वा महान कोपि नृप - स्तैरित्यभाष्यत ॥ ४७ ॥ केचिचौराः कचिद् दृष्टा जल्पन्तो वा श्रुतास्त्वया । उक्ता नो हेरकेणेह संघं जिघां| सवोऽध्वनि ॥ ४८ ॥ दशभिर्योजनैः स्थानादतोऽस्ति श्रीपुरं पुरम् । गाधिस्तस्याधिभूजैनो हन्तुं तान् प्रजिघाय नः ॥ ४९ ॥ तद् ब्रूहि यदि जानासि येन चौरान्निहत्य तान् । लभामहे यशः संघरक्षया सुकृतानि च ॥ ५० ॥ कुलकवृत्तिः ॥१०३॥
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy