________________
%ASH
दरेण । श्रीचन्द्रराजेन्द्र इवाचरंति येते सिद्धिलक्ष्मीमचिरावणंति ॥६२॥ इति त्रसजीवरक्षाविषये चन्द्रराजकथा । न य भणामि भासं मुसमिति । मृषाभाषामलीकवाक्यं न च नैव भणामि, अनेन पदेन द्वितीयाणुव्रतस्य स्थूलमृषावादविरतिलक्षणस्यांगीकारोऽभाणि, द्वितीयाणुव्रतांगीकारे च, कन्यागोभूम्यलीकानि न्यासासापहरणं तथा कूटसाक्ष्यं च पञ्चेति स्थूलासत्यान्यकीर्तयन् ॥१॥ इति श्लोकोक्तानि पंचालीकानि सर्वथा परि
हरणीयानि, तथा, तहेव काणं काणत्ति पंडगं पंडगत्ति वा । वाहियं वावि रोगित्ति तेणं चोरत्ति नो वए। इति गाथोक्तां, भाषां आखेटिकन मृगादिगमनादौ पृष्टे जानन्नपि अस्मिन्मार्गे मृगो गत इत्यादि सत्यामपि सत्त्वोपघातजननी वाणी न वदेत्, यत उक्तं, तहेव फरुसा भासा गुरूभूओवघाइणी। सच्चावि सा न वत्तवा जओ लोपावस्स आगमो। तथा विवेकवता श्रावकेण द्वितीयाणुव्रतस्यातीचारपञ्चकं परिहरणीयं, तच्चेदं, अह सहस्सा
भक्खाणं रहसाइ सदारमन्तभेयं च ।मोसोवएसयं कूडलेहकरणं च वजेजा॥१॥सहसानालोच्यचौरोऽयमित्यालदानं रहोभ्याख्यानं रहःस्थितान् कानप्यालोक्य एते राजविरुद्धं मंत्रयन्तीति प्रकाशनं २ स्वदारमंत्रभेदः, दारैर्मित्रैर्वा विश्वस्तं कथितमन्येषां प्रकाशयतः ३ मृषोपदेशो व्यसनपतितस्य पृच्छतोऽलीकमीदृग्वदेरित्यादिशिक्षणं ४ कूटलेखश्च प्रतीत इति द्वितीयाणुव्रतस्य विषये श्रीहंसराजकथानकमुच्यते । रेजे राजीवनीवात्र श्रीमद्राजपुरी पुरी । सद्मपद्मावलौ पद्मा यत्र चित्रं सदावसत् ॥१॥ संसारमरुसंचारखेदच्छेदं चिकीर्षवः। यत्रार्हद्धर्मपीयूषकुण्डान्तः सस्नुरङ्गिनः॥२॥ श्रीहंसो हंसवत्तत्राभवद्भमिपुरन्दरः। जिनधर्मसरोजन्मसेवाहेवाकमानस: