________________
चत्यवन्दन- तपूरुषैः। चचाल खपुरं चाप स सहानन्दसंपदा ॥४६॥ तांतं वीक्ष्याभवच्चंद्रः पदमानन्ददुःखयो । विलोक्य कुलकवृचिः
तं महीशोऽपि बभूव प्रमदास्पदम् ॥४७॥ राज्ये निवेश्य चन्द्रं राट् शस्त्रघातातुरो भृशम् । शूरे समत्सरो ॥१०॥
मृत्वा कापि द्वीप्यचलेऽभवत् ॥४८॥ शूरः कुकर्मभिर्जीवन् तातघातनपंकिलः। देशांतरे भ्रमन्नाप तद्द्वीपिश्रितकाननम् ॥ ४९ ॥ नश्यन्नीर्षालुना तेन द्वीपिना निहतोऽसको। प्रेत्यापि प्राणिनां प्रायो वैरबन्धो सहायते ॥५०॥ शूरजीवः स तत्रैव वने लेभे किरातताम् । पापर्द्धिवर्धितारंभस्तेनैव द्वीपिना हतः॥५१॥ द्वीपी सोऽपि ततो जघ्ने कोपान्धैस्तस्य बांधवैः । अभूतां तो वने कापि शूकरौ कर्मदोषतः॥५२॥ व्याधव्यूहोऽवधीत्तौ तु युध्यमानौ परस्परम् । विपद्याजायतां तौ तु मृगौ शबर आवधीत् ॥५३॥ एकत्र गजयूथे तो गजपोतो बभूवतुः। युध्यमानी मुहुयूंथभ्रष्टौ भिल्लचयोऽग्रहीत् ॥५४॥ चन्द्रराजेन्द्रराज्येऽथ तौ परंपरया गतौ । युध्यमानी न्यषेध्येतां तत्र हस्तिपकैबलात् ॥५५॥ सुदर्शनं मुनि तत्रायांतं केवलिनं वने । नत्वा धर्म जिनोपज्ञं चन्द्रः13 लाशुश्राव सादरम् ॥५६॥ तयोरणयोर्वेरकारणं पृथिवीपतिः। देशनांतेऽथ पप्रच्छ बभाषे तत्र केवली ॥५७॥
वैरकारणमाकर्ण्य तयोः संविनमानसः। संस्थाप्य वांगजं राज्ये राजा प्रावजदार्हतः ॥५८॥ तप्यमानस्तपःसोऽपि पालयन शीलमुज्ज्वलम् । दिवि दिव्यसुखाखादं पुण्यात्मा विदधेतराम् ॥ ५९॥ भुक्त्वा खगेसुर्ख ||१०१॥ लाचन्द्रजीवः स्वगेच्युतःक्रमात् । लब्धाहेद्धर्मयुकपुंस्त्वं सिद्धिसंबन्धमासदत् ॥६०॥ मृत्वा नरकमासाचाद्धृत्य
च द्विरदाविमौ । मध्ये भवमनन्ताद्वा भ्रमतुर्बहयोनिषु ॥६१॥ पार्श्वे गुरोर्ये त्रसजीवरक्षाव्रतं प्रतिश्रुत्य सदा
ॐॐॐॐॐॐ