SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन-पोस्नस्त्रैणपशूत्कराध्वगखगग्रीष्मर्तुभीष्मस्फुरत्तृष्णाखेदविनोदतःसुकृतदा धर्मप्रपामंडिता। पद्मासनसुपाख-कुलकवृत्तिः ण्डसपयः पद्माकरव्याजतः, पुण्यार्थ निजपूर्वपूरुषकृते श्रीभोजराजः? त्वया ॥५॥ स्तुतायामपि तैरित्थं, तस्यां । ॥९५॥ भूपस्तुतोष न।अमृताखादिनो यद्बा, स्यात्किं क्षाराम्बु तृप्तये? ॥५४॥ ततश्च मौनसंस्थस्य, धनपालस्य संमुखम् ।। स्वदृशौ स्थापयामास, भोजदेवमहीपतिः॥५५॥ धनपालोऽपि विज्ञाय, राज्ञोऽभिप्रायमात्मगम् । समयं प्राप्य च प्रोचे, भोजदेवनृपंप्रति ॥५६॥ एषा तडागमिषतो बत दानशाला, मत्स्यादयो रसवतीप्रगुणा सदैव । पात्राणितत्र बकसारसचक्रवाकाः,पुण्यं कियद्भवति तत्र वयं न विद्मः॥५७॥ खप्रतिज्ञा स्मरंस्तस्मै, नाकुप्यत्कोपनोऽपि राट्। किं चलेदचल स्थानाञ्चण्डवातेरितोऽपि हि ॥५८॥ बाणेनणेऽन्यदा विद्धे मृगयास्थेन भूभुजा। मिथ्यादृष्ट्यन्यविद्वद्भिस्तस्येत्यस्तावि पौरुषम् ॥१९॥ लक्ष्यं चलच्चैत्यपताकिकेव, मृगो बलादाशुग आशुगेन । जघ्ने त्वयैकेन भुजोर्जितेन, तद्वयेते ते भुवि लब्धवर्णैः॥६॥एवं स्तुतोऽपितैःक्ष्मापोऽप्रीतोऽनुग्रहतो दृशम् । सर्वसंख्यावतां मुख्यं, धनपालमनुन्यधात्॥११॥ परुषं पौरुषं राज्ञो, निन्दन् दयार्द्रमानसः। धनपालोऽपि भूपालमित्यूचे परमाहर्तः॥२॥ रसातलं यातु यदत्र पौरुषं,कुनीतिरेषाऽशरणोह्यदोषवान्। निहन्यतेयद बलिनाऽपि दुर्बलो हहा! महाकष्टमराजसाकं जगत् ॥६३॥ इत्याकर्ण्य नृपःक्रुद्धो, ब्रह्महत्या भयेन तम् । धनपालमहत्वा खदेशतो निरकासयत्॥१४॥ इतश्च ॥ ९५॥ लापत्तने कापि, निःस्वाबालिशशेखरः। धर्माख्यो वाडवः कोप्यध्यैष्टोपाध्यायसंनिधौ ॥६५॥ तत्सहाध्यायिन-| च्छात्राः, अधीयन्तोऽथ वाग्मयम् ॥ अमन्दमान्द्यसंयुक्तं, जहसुस्तं पदे पदे ॥६६॥ अन्यदा पाठवलाया, तस्याभा
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy