________________
581
चेत्यवन्दन- ॥९३॥
देवसद्मनि ॥८७॥ काकमांसं मयाऽदायि, न तस्मै सुकृतात्मने । इत्याख्यायागमद्धामं, जिनदत्तःप्रसन्नधीः ॥४ाद कुलकवृचिः अज्ञातनामफलभक्षणतो निवृत्तिं, श्रीवङ्कचूल इव ये रचयन्ति भव्याः। क्रीडन्ति तत्करपल्लवमध्यभागे, नक्तं दिनं नरवरामरलक्ष्मीकान्ताः॥८९॥” इत्यज्ञातफलविषये वङ्कचूलकथा समाप्ता ॥ 'तुच्छफल मिति, तुच्छं-किंचिनिष्पन्नं फलं बीजं यत्र तत्तुच्छफलं, चवलकादिफलिकाः, तादृशां प्रभूतानामपि भक्षणे न कदाचित्तृप्तिर्जायते प्रभूतःप्राणिवधश्च स्यात्, अतस्तुच्छफलं सुश्रावकः सदा वर्जयेत्, एवमन्यदपि पीलुफलादि तुच्छफलत्वात्कुन्थ्वादि जीवसंसक्तत्वाच वर्जयेत् 'चलितरस'मिति, चलितरसो मधुरत्वादिको दुर्गन्धत्वेन यस्य तच्चलितरसंपर्युषितवहिकामुद्गोदनक्षिप्रव्यंजनादि सुश्रावको वर्जयेत् , यतस्तेषु दिनद्वयत्रयादिसक्तेषु प्रभूतलालापनकतवर्णजीवोत्पादनस्य सिद्धान्त प्रतिपादनात्, आधुनिकैरपि लोकदृष्टिभ्यां दर्शनाच, अतएव गीतार्थसाधुभ्यां दिनद्वयातीते दनि श्रीधनपालपण्डितस्य त्रसजीवादर्शिता इति श्रूयते, अतःसकलकविप्रकाण्डचूडामणेनानाऽवदातव्रातसंसूचकं समस्तविपश्चिच्चमत्कारकं कथानकं प्रतन्यते-'विमानैः श्रीगृहश्चित्रः, पताकाकुम्भशोभितः खःपुरीमनुकुर्वाणाबभूवोजयिनी पुरी ॥१॥ यत्राहतां विश्वविभूषणानां, पार्श्वे विभूष्यं किममूभिरस्ति । इतीव भव्या मुमुचुविभ बहिर्विहारान्महनक्षणेषु ॥२॥ सदाऽप्यविद्यानवकाशहेतोः, शब्दादिविद्याः सकला मिलित्वा । न तत्यजुर्यत्र | SIM९३n सुधीजनानां, मनांसि नूनं मुकुरोज्वलानि ॥३॥ भोजराजोऽभवत्तत्र, राजा राजमतल्लिका । यद्यशोमल्लिका-1 पुष्पामोदोऽद्यापि प्रसर्पति॥४॥ मुनिवद्यस्य पुण्येनोपशांता प्रीतिके इव । लीलया देहगेहान्तस्तस्थतुर्भारती