SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ कुलकतिः चैत्यवन्दन॥९२॥ 2525 ददृशे वकचूलेन, सधर्मवादवन्दि च ॥५६॥ ततश्च स्वागतं पृष्ट्वा, नीला भवनमात्मनः। स्नानाङ्गमर्दनापूर्व, सतं भोज्यैरभोजयत् ॥५७॥ विश्राण्य वरवस्त्राणि, मैत्री तेन सहातनोत् । जिनदत्तोऽप्यथ प्रीतो, निज ग्राममुपागमम् ॥ ५८॥ तुरीयाभिग्रहस्थैर्य परीक्षितुमिवामयः । दुर्वारो वङ्कचूलस्य, कायेऽभूत्कर्मदोषतः ॥९॥ आहूय दर्शयामास भिषजां तं विशांपतिः। सम्यगालोच्य तेऽप्यूचुः, प्रतिभूपमिदं वचः॥६०॥ काकमांसं विना नैष, देव! भद्रो भविष्यति । राजाऽप्याज्ञापयामास, तमाहतु खकिङ्करान् ॥ ६१॥ आचख्यौ वङ्कचूलोऽथ| काकमांसमहं नृप!। प्राणान्तेऽपि न खादामि नियमोऽग्राहि यन्मया ॥ ६२॥ बहुशःपोषितमपि, खलवद्विमुखं वपुः । न तात! तत्कृते धर्म्य, नियमं व्युत्सृजाम्यहम् ॥ ६३ ॥ वङ्कचूलाग्रहं मत्वा, गाढं भूपःखपूरुषम् । तन्मित्रं जिनदत्ताख्यमानेतुं प्राहिणोद्रयात् ॥६४॥ आकारितो वणिक् तेन, प्राचालीदतिवेगतः । उदास्ते कासुधीमित्रकार्यनिर्माणकर्मणि? ॥६५॥ आगच्छन् पथि सोऽद्राक्षीदिव्याभरणभूषिते! जातरूपाती देव्यो, रुदन्त्यौकरुणखरम् ॥६६॥ ते अन्वयुक्त किं वत्से! मध्येऽरण्यानि रोदियः ! अथ रोदनहेतुं ते, गद्गदखरमूचतुः ॥६७॥ सौधम्मेकल्पवासिन्यावावां देवाङ्गने वणिक् !|अच्योष्ट त्रिदिवाद्देव, आवयोःप्राणवल्लभः॥१८॥ वकचुलाय, नो दत्ते, काकमांसं भवान् यदि। संपद्यते विपद्यासौ, तदा नौ जीवितेश्वरः ॥६९॥ जिनदत्तोऽवदद्देव्यो, दास्यामि सुहृदे नहि। काकमांसं हितं तस्य, चिकीर्षुः स्वयमप्यहम् ॥७०॥राजपुंसा समं मंक्षु, सोऽगादुज्जयिनी पुरीम् । राजादेशवशादागाईकचूलगृहाङ्गणम् ॥७१॥ मित्रं मित्रयुरूचे स दाक्षिण्यात्क्षितिरक्षिणः । जीवातुं| २॥
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy