SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ . चैत्यवन्दन ॥९१॥ कलयन्तः कलकलं, विविशुभूपसद्मनि ॥ २४ ॥ अहो! लीलायितं लीलावतीनां कूटकर्मणि । चिन्तयन्निति 18 कुलकवृत्तिः भूपाल:, आरक्षानित्यभाषत ॥ २५॥ नायं नरो निहंतव्यो, बध्वा निःसार्यतां परम् । तथैव विदधुस्तेऽपि, राजाज्ञां को विलयते ॥ २६ ॥ नीत्वातं यानशालायामभ्यधत्त धराधिपः। धीर? वीरशिरोरत्न ! मा भैषीस्त्वं मनागपि ॥ २७॥ साक्षिणेव मया येन, देव्यास्तव विचेष्टितम्। अज्ञायीति समाश्वास्य, तं सुष्वाप धराधिपः॥ ॥ २८ ॥ ममोदयं विना नैष, छुटिष्यति महापुमान् । इतीवोदयशैलाग्रमलचक्रे दिवाकरः॥२९॥ क्रियाःप्राभातिकीकृत्वा, चारुनेपथ्यभूषितः । आसामास महाराज, आस्थाने स्थितिपण्डितः॥ ३०॥ भृत्यैराकारयामास. चौरं सोऽपि समागमत् । उपाविशन्नृपं नत्वा, रचिताञ्जलिकुद्मलः॥ ३१॥ तं दृष्ट्वा भूपतिर्दध्यौ कीदृग् दुर्वि|धिचेष्टितम् । चौर्यादिषु प्रवर्तन्ते, नरा येनेदृशा अपि ॥ ३२॥ सौम्यदृष्ट्या विलोक्यामुं, पप्रच्छ पृथिवीपतिः। आरूढस्त्वं कथं केन, हेतुना चात्र मन्दिरे? ॥ ३३ ॥ वङ्कचूलोऽवदद्देव! गोधारज्वा तवौकसि । अध्यारोहमहं यस्मात्किमुपायेन दुष्करम् ॥३४॥ इभ्यलोकगृहक्षात्रखननाद्भग्नमानसः। निर्मूल्यरत्नालङ्कारलाभार्थे त्वद्गृहेऽविशम् ॥ ३५॥ रञ्जितस्तचरित्रेण, जगतीपतिरूचिवान् । सर्वाङ्गसुंदरां भो! भो!, पहराज्ञी गृहाण मे ॥३६॥ सोऽवग देव! तवादेशः कार्यों मे किन्तु ते प्रिया । जननीवन्न तां भार्या, प्रतिपद्ये कथञ्चन ॥३७॥ तस्य सत्त्वा ॥९१॥ |तिरेकेण, ररञ्ज जनतापतिः। सत्त्वाद्देवा हि तुष्यन्ति किं पुनर्नाम मानवाः?॥३८॥ साधुकारं ददौ तस्मै, वर्णयन् तद्गुणान् नृपः । तं सुगन्धिजलापूर्णैः, कलशैरभ्यषिश्चत ॥ ३९॥ सत्कृत्य वस्त्रालङ्कारछत्रचामरमन्दिरैः । प्रसा
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy