SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन ॥ ८९ ॥ के वङ्कचूलेन, योग्य एष प्रभोत्स्यति । इत्युपयोगपूर्वं स, गुरुभिर्बभणे तदा ॥ ६१ ॥ फलानां नाम येषां त्वं, न जानास्यपरोऽपि च । न तानि भक्षणीयान्यन्यभक्ष्यासम्भवेऽपि हि ॥ ६२ ॥ यदा कस्यापि घाताय त्वं प्रहारं प्रयच्छसि । पञ्चाद्भूयः प्रहर्तव्यं सप्तपादान्नचान्यथा ॥ ६३ ॥ महीपालमहादेवी, न भोक्तव्या खमातृवत् । काकमांसं न भक्ष्यं चौषधार्थं जीवितेच्छुना ॥ ६४ ॥ तच्छ्रुत्वा सुकरत्वेन, चोरीकृत्य प्रणम्य च । सूरिं शूराग्रणी|र्वङ्कचूलः स्वसौधमागमत् ॥ ६५ ॥ विजहुः सूरयोऽन्यत्र, हंसा इव घनात्यये । स्वपल्ल्यां वङ्कचूलोऽपि सुखं कालमबाहयत् ॥ ६६ ॥ चौरपल्यां त्रियोजन्यां स्थिते ग्रामे परेद्यवि । सदस्यः प्रददौ घाटीं, वङ्कचूलो महाबलः ॥ ६७ ॥ सङ्ग्रामनिपुणैर्ग्राम्यैर्विविधायुधधारिभिः । शस्त्राशस्त्रियुध्यमानैर्विजिग्ये पल्लिनायकः ॥ ६८ ॥ वाताहृत इवाम्भोदः, कांदिशीकः क्षणेन सः । नेशे पराभिभूतानां गतिर्नान्या रणाङ्गणे ॥ ६९ ॥ ललाटंतपमातण्डे, मध्यान्हे क्षुत्तृषार्दितः । मध्येऽरण्यानि संप्राप, वङ्कचूलचमूस्ततः ॥ ७० ॥ तस्यां फलावनम्रस्य, महतो | विषशाखिनः । अधस्तात्खेदखेदार्ता, निषसाद सनायका ॥ ७१ ॥ क्षुत्पिपासापिशाचीभ्यां, विधुरास्तस्करा स्ततः । तस्यैव विषवृक्षस्य फलमालामभुञ्जत ॥ ७२ ॥ तानि विश्राणयामासुर्वङ्कचूलाय चापरे । खं व्रतं सोऽपि सस्मार, विस्माररहितस्तदा ॥ ७३ ॥ प्रश्नयामास चौरांस्तान्, कोऽप्येतन्नाम वेत्ति भोः । चौरैरुक्तं न जानीमो, वङ्कचूलस्ततोऽब्रवीत् ॥ ७४ ॥ एवं यदि तदेतैर्मे, सृतं येन गुरोः पुरः । फलान्यज्ञातनामानि प्रत्याख्यातानि भो ! मया ॥ ७५ ॥ यतः - " त्यजन्ति तृणवडीराः, साम्राज्यं जीवितं धनम् । अत्रामुत्र हितं नैव, कुलकवृचिः 11 68 11
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy