SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ |परिहार्यमेव, 'अणंते'ति सूचकत्वात् सूत्रस्यानंतकायिकीयत्र कन्दपत्रग्रन्थ्यादिषु सूच्याप्रमाणप्रदेशेऽपि अनन्ता जीवा भवन्ति तदनन्तकायिकम् । आर्द्रकमूलकसूरणादि विवेकवान् श्राद्ध औषधादिकारणेऽपि अनंतजीवविनाशकारित्वात् खजीवस्यैकस्य जीवनकृते न भक्षयेत्, यत उक्तम्-"इक्कस्स कए नियजीवियस्स बहुयाय जीवकोडीउ । दुक्खे ठवंति जे पुण, तेसिं किं सासओ अप्पा? ॥१॥” अथानंतकायिका नामग्राहं प्रोच्यन्ते, “सबायकंदजाई, सूरणकंदोय वजकंदोय।अद्दहलिद्दा य तहा, अइंतह अल्लकच्चूरो॥१॥सत्तावरी विराली, कुमारीतह थोहरी गिलोई य, ल्हसणं वंसकरिल्ला गजर तह लोणओ लोढा॥२॥ गिरिकन्नकिसलपत्ता, कसेरुगा थि|ग्गअल्लमुत्थाय । तह लूणरुक्खछल्ली, खिल्लूडो अमयवल्ली य॥३॥ मूला तह भूमिरसा, विरहातह ढक्कवत्थुलोपढमो । सूयरवल्लोय तहा, पल्लंको कोमलंबिलिया ॥४॥आलू तह पिंडालू, बत्तीसं जाणिऊण अणंताई। एयाईबुद्धिमया, वजेयवा पयत्तेण ॥५॥" आसां विषमपदव्याख्या लिख्यते-'सत्तावरी विराली कुमारि तह थोहरी गिलोई य' वल्लीविशेषाः, 'ल्हसणं' कन्दविशेषः। 'वंसकरिल्ला'नवकोमलवल्लीविशेषः'लोणओ वनस्पतिविशेष:, येन दग्धेन सर्जिका भवति, 'लोढा' पद्मिनीकन्दः, 'कसेरुकः' कन्दविशेषः, 'खिलूड' कन्दविशेषः 'भूमिरसा' भू-द मिस्फोटाः आलू पिण्डालू कन्दभेदी वनस्पतिविशेषौ,अथानंतकायिकसामान्यलक्षणमुच्यते-'सबोवि किसलओ खलु, उग्गममाणो अणंतओ भणिओ।सोचेव विवडतो, होइ परित्तो अणंतोय ॥६॥ गूढसिरिसंधिपचं, समभंग१ वशावयवविशेषः। REGROGROGANGANAGAR
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy