________________
चैत्यवन्दन- खान्तःपुरं सान्तःपुरो ययौ ॥१६॥ श्रीदेवीसंभवं राज्ये, यौवराज्ये तथाऽपरम् । न्यास्थत् देवयशासूनुं, श्रीध
कुलकचिः मवसुधाधिपः॥१७॥ साम्राज्यलक्ष्मी तृणवद्विमुच्य, दंतीव दानाम्बु पथि प्रवर्षेन् । प्रभावनावीरुधर्मबुवाहः, इवोन्नयन मुक्तसमस्तसंगः॥१८॥ पत्नीद्वयेनानुगतो महद्ध्या, श्रीधर्मभूमीपतिरुद्विवेकः । श्रीधर्मबोधाभिधसूरिपार्थे, जग्राह दीक्षां शिवदानकक्षाम् ॥१९॥ युग्मं । त्रिगुप्तिगुप्ता समितिप्रसक्ताः, पंचप्रमादाचरणप्रमुक्ताः
त्रयोपि चारित्रसुशोभिगात्राश्चकुर्विहारं भुवि पुण्यसत्राः॥२०॥ तपः कुठारेण कुकर्ममर्मवल्लीवितानस्य विधामाय लावम् । श्रीकेवलज्ञानविभूषितांगास्ते मुक्तिपाणिग्रहणं प्रचक्रुः ॥२२॥ इत्थं निशाभोजनवर्जनव्रतं, जना गृ-8
हीत्वा प्रतिपालयंतिये । इहैहिकामुष्मिकसंपदां पदं, भूत्वा लभंते परमं पदं च ते॥२२॥ इति रात्रिभोजनविषये वसुमित्राब्राह्मणीकथानकं समाप्तम्-॥ | 'बहुबीयमिति, यत्र फले बहूनि बीजानि निरंतराणि भवंति तद् बहुबीजफलं खसखसादि विवेकवान् |श्राद्धो वर्जयेत्, यतो यत्र फले यावंति बीजानि भवंति तत्र तावंतो जीवा भवेयुरतो बहुवीजफलभक्षणे प्रभूत
जीवविघातः स्यात्, सिद्धान्ते चोत्सर्गतः सुश्राद्धस्य सम्यक्त्वशालिनः सचित्ताहारस्य प्रायः परिहार एवं ॐाप्रत्यपादि, यत उक्तम्-“उक्कोसोसावगो वुत्तो, सचित्ताहारवजओ। इक्कासणगभोई य, बंभयारी तहेव य ॥१॥" अतः सुश्रावकेण सचित्तमपि प्रतिबद्धाप्रतिबद्धरूपं प्रासुकीकृत्य भोक्तव्यम् , बहुबीजफलभक्षणं च सर्वथा है १न्यासीत् । २ पवित्र, । ३ कर्म.
ॐॐॐॐॐ
पोपि चारित्रसंशाजानविभूषितांगास्ते मापदापदं, भूत्वा लभंत