________________
स्यात् ॥१॥ तीमनं चालयन्ती च, धूमभूमाकुलेक्षणा । दा विलोडयामास, भुजङ्गमपि पाचिका ॥२॥ एतौ माधवभट्टेनोत्थापितौ भोक्तुमादरात् । वसुमित्रा न चोत्तस्थौ, तावप्युत्तस्थतुर्न तत् ॥३॥ खयं माधवभट्टोऽथ, बुभुजे सपरिच्छदः। सविषव्यञ्जनग्रासान् , जगाम च यमालयम् ॥४॥ वीक्ष्यमाणः परिजनस्तदीयं मृत्युकारणम् । मृतं विलोकयामास, सर्प तीमनभाजने ॥५॥ श्वशुरौ वसुमित्राया दृष्टव्यतिकरावथ । प्रशंसाद्वैतमाधत्तां, स्नुषाया हृष्टमानसौ ॥६॥ तत एतामभाषेतां, वसुमित्रे ? कुमित्रवत् । रात्रिभक्तं त्वया |त्यक्तमीदृशाध्यक्षदोषमत् ॥७॥ अद्यावाममरिष्याव यद्यभोक्ष्यावहि ध्रुवम् । किन्तु त्वदनुषङ्गेणाजीवाव कुलजीविनि ? ॥ ८॥ जीवरक्षामयस्तेऽयं धर्मोऽत्रामुत्र भद्रकृत् । वत्से ? त्वयाऽद्य सोढव्यमावाभ्यां यददूष्यत ॥ ९॥ तामेव मानयित्वा तौ, व्याघुट्य स्वपुरं गतौ । तयाऽऽदृतमथादृत्य, धर्मकर्म प्रचक्रतुः॥१०॥ क्रमशः श्वशुरः श्वश्रूर्वसुमित्रा च ते त्रयः। मृत्वा समाधिनाऽभूवन् , देवाः सौधर्मवासिनः॥११॥ वसुमित्रा क्षपाभक्तपरित्यागवताय यत् । असूयितं युवाभ्यां प्राग, कुष्ठस्तेनाजनिष्ट वाम् ॥ १२ ॥ सौधर्माद्वसुमित्राऽपि,8 च्युत्वा श्रीदेव्यभूदियम् । पुराऽऽवां सङ्कटे सौवं, व्रतं निर्वाहितं यया ॥ १३ ॥ रजनीभोजनत्यागव्रतपालनजन्मनः । पुण्यादस्यास्तु वां कुष्ठहरं स्नानपयोऽप्यभूत् ॥ १४ ॥ नृपादयस्त्रयोऽप्येवं, श्रुत्वा पूर्वभवं ततः । जातजातिस्मृतिज्ञानाद् भववैराग्यमासदन ॥१५॥ श्रीधर्मबोधकरं नत्वा, धर्मबोधगुरूं नृपः । व्रतादानोत्सुक
या। मृत्वा समाधिनाऽभूवन स्तनाजनिष्ट वाम् ॥ १२ ॥ भोजनत्यागव्रतपालनश्वशुरः श्वश्रूर्वसुमित्रा । असूयितं युवाभ्या निर्वाहितं यया योऽप्येवं, श्रुत्वा पूर्वमहानोत्सुक
१५चत्यव.